नेदिष्ठ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *názdiṣṭʰas, from Proto-Indo-Iranian *názdištʰas (nearest), from Proto-Indo-European *nesd-. Cognate with Avestan 𐬥𐬀𐬰𐬛𐬌𐬱𐬙𐬀 (nazdišta, nearest), Persian نزدیک (nazdik).

Pronunciation[edit]

Adjective[edit]

नेदिष्ठ (nédiṣṭha) stem

  1. nearest, next
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.1.5:
      स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
      sa tvaṃ no agneʼvamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau.
      Be thou, O Agni, nearest us with succour, our closest Friend while now this Morn is breaking.

Declension[edit]

Masculine a-stem declension of नेदिष्ठ (nédiṣṭha)
Singular Dual Plural
Nominative नेदिष्ठः
nédiṣṭhaḥ
नेदिष्ठौ / नेदिष्ठा¹
nédiṣṭhau / nédiṣṭhā¹
नेदिष्ठाः / नेदिष्ठासः¹
nédiṣṭhāḥ / nédiṣṭhāsaḥ¹
Vocative नेदिष्ठ
nédiṣṭha
नेदिष्ठौ / नेदिष्ठा¹
nédiṣṭhau / nédiṣṭhā¹
नेदिष्ठाः / नेदिष्ठासः¹
nédiṣṭhāḥ / nédiṣṭhāsaḥ¹
Accusative नेदिष्ठम्
nédiṣṭham
नेदिष्ठौ / नेदिष्ठा¹
nédiṣṭhau / nédiṣṭhā¹
नेदिष्ठान्
nédiṣṭhān
Instrumental नेदिष्ठेन
nédiṣṭhena
नेदिष्ठाभ्याम्
nédiṣṭhābhyām
नेदिष्ठैः / नेदिष्ठेभिः¹
nédiṣṭhaiḥ / nédiṣṭhebhiḥ¹
Dative नेदिष्ठाय
nédiṣṭhāya
नेदिष्ठाभ्याम्
nédiṣṭhābhyām
नेदिष्ठेभ्यः
nédiṣṭhebhyaḥ
Ablative नेदिष्ठात्
nédiṣṭhāt
नेदिष्ठाभ्याम्
nédiṣṭhābhyām
नेदिष्ठेभ्यः
nédiṣṭhebhyaḥ
Genitive नेदिष्ठस्य
nédiṣṭhasya
नेदिष्ठयोः
nédiṣṭhayoḥ
नेदिष्ठानाम्
nédiṣṭhānām
Locative नेदिष्ठे
nédiṣṭhe
नेदिष्ठयोः
nédiṣṭhayoḥ
नेदिष्ठेषु
nédiṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नेदिष्ठा (nédiṣṭhā)
Singular Dual Plural
Nominative नेदिष्ठा
nédiṣṭhā
नेदिष्ठे
nédiṣṭhe
नेदिष्ठाः
nédiṣṭhāḥ
Vocative नेदिष्ठे
nédiṣṭhe
नेदिष्ठे
nédiṣṭhe
नेदिष्ठाः
nédiṣṭhāḥ
Accusative नेदिष्ठाम्
nédiṣṭhām
नेदिष्ठे
nédiṣṭhe
नेदिष्ठाः
nédiṣṭhāḥ
Instrumental नेदिष्ठया / नेदिष्ठा¹
nédiṣṭhayā / nédiṣṭhā¹
नेदिष्ठाभ्याम्
nédiṣṭhābhyām
नेदिष्ठाभिः
nédiṣṭhābhiḥ
Dative नेदिष्ठायै
nédiṣṭhāyai
नेदिष्ठाभ्याम्
nédiṣṭhābhyām
नेदिष्ठाभ्यः
nédiṣṭhābhyaḥ
Ablative नेदिष्ठायाः / नेदिष्ठायै²
nédiṣṭhāyāḥ / nédiṣṭhāyai²
नेदिष्ठाभ्याम्
nédiṣṭhābhyām
नेदिष्ठाभ्यः
nédiṣṭhābhyaḥ
Genitive नेदिष्ठायाः / नेदिष्ठायै²
nédiṣṭhāyāḥ / nédiṣṭhāyai²
नेदिष्ठयोः
nédiṣṭhayoḥ
नेदिष्ठानाम्
nédiṣṭhānām
Locative नेदिष्ठायाम्
nédiṣṭhāyām
नेदिष्ठयोः
nédiṣṭhayoḥ
नेदिष्ठासु
nédiṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नेदिष्ठ (nédiṣṭha)
Singular Dual Plural
Nominative नेदिष्ठम्
nédiṣṭham
नेदिष्ठे
nédiṣṭhe
नेदिष्ठानि / नेदिष्ठा¹
nédiṣṭhāni / nédiṣṭhā¹
Vocative नेदिष्ठ
nédiṣṭha
नेदिष्ठे
nédiṣṭhe
नेदिष्ठानि / नेदिष्ठा¹
nédiṣṭhāni / nédiṣṭhā¹
Accusative नेदिष्ठम्
nédiṣṭham
नेदिष्ठे
nédiṣṭhe
नेदिष्ठानि / नेदिष्ठा¹
nédiṣṭhāni / nédiṣṭhā¹
Instrumental नेदिष्ठेन
nédiṣṭhena
नेदिष्ठाभ्याम्
nédiṣṭhābhyām
नेदिष्ठैः / नेदिष्ठेभिः¹
nédiṣṭhaiḥ / nédiṣṭhebhiḥ¹
Dative नेदिष्ठाय
nédiṣṭhāya
नेदिष्ठाभ्याम्
nédiṣṭhābhyām
नेदिष्ठेभ्यः
nédiṣṭhebhyaḥ
Ablative नेदिष्ठात्
nédiṣṭhāt
नेदिष्ठाभ्याम्
nédiṣṭhābhyām
नेदिष्ठेभ्यः
nédiṣṭhebhyaḥ
Genitive नेदिष्ठस्य
nédiṣṭhasya
नेदिष्ठयोः
nédiṣṭhayoḥ
नेदिष्ठानाम्
nédiṣṭhānām
Locative नेदिष्ठे
nédiṣṭhe
नेदिष्ठयोः
nédiṣṭhayoḥ
नेदिष्ठेषु
nédiṣṭheṣu
Notes
  • ¹Vedic