पर्युष्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From परि- (pari-) +‎ Proto-Indo-Aryan *Huṣṭás, from Proto-Indo-European *h₂wes-.

Pronunciation[edit]

Participle[edit]

पर्युष्ट (paryuṣṭa)

  1. past participle of परिवसति (parivasati)

Adjective[edit]

पर्युष्ट (paryuṣṭa) stem

  1. old, faded, withered, worn out, stale
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.6.12:
      पर्युष्टया तव विभो वनमालयेयं संस्पार्धिनी भगवती प्रतिपत्नीवच्छ्रीः। यः सुप्रणीतममुयार्हणमाददन्नो भूयात् सदाङ्‍‍घ्रिरशुभाशयधूमकेतुः॥
      paryuṣṭayā tava vibho vanamālayeyaṃ saṃspārdhinī bhagavatī pratipatnīvacchrīḥ. yaḥ supraṇītamamuyārhaṇamādadanno bhūyāt sadāṅ‍‍ghriraśubhāśayadhūmaketuḥ.
      O almighty Lord, you are so kind to your servants that you have accepted the withered flower garland that we have placed on your chest. Since the goddess of fortune makes her abode on your transcendental chest, she will undoubtedly become agitated, like a jealous co-wife, upon seeing our offering also dwelling there. Yet you are so merciful that you neglect you eternal consort Lakṣmī and accept our offering as most excellent worship. O merciful Lord, may your lotus feet always act as a blazing fire to consume the inauspicious desires within our hearts.

Declension[edit]

Masculine a-stem declension of पर्युष्ट (paryuṣṭa)
Singular Dual Plural
Nominative पर्युष्टः
paryuṣṭaḥ
पर्युष्टौ / पर्युष्टा¹
paryuṣṭau / paryuṣṭā¹
पर्युष्टाः / पर्युष्टासः¹
paryuṣṭāḥ / paryuṣṭāsaḥ¹
Vocative पर्युष्ट
paryuṣṭa
पर्युष्टौ / पर्युष्टा¹
paryuṣṭau / paryuṣṭā¹
पर्युष्टाः / पर्युष्टासः¹
paryuṣṭāḥ / paryuṣṭāsaḥ¹
Accusative पर्युष्टम्
paryuṣṭam
पर्युष्टौ / पर्युष्टा¹
paryuṣṭau / paryuṣṭā¹
पर्युष्टान्
paryuṣṭān
Instrumental पर्युष्टेन
paryuṣṭena
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टैः / पर्युष्टेभिः¹
paryuṣṭaiḥ / paryuṣṭebhiḥ¹
Dative पर्युष्टाय
paryuṣṭāya
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टेभ्यः
paryuṣṭebhyaḥ
Ablative पर्युष्टात्
paryuṣṭāt
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टेभ्यः
paryuṣṭebhyaḥ
Genitive पर्युष्टस्य
paryuṣṭasya
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टानाम्
paryuṣṭānām
Locative पर्युष्टे
paryuṣṭe
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टेषु
paryuṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पर्युष्टा (paryuṣṭā)
Singular Dual Plural
Nominative पर्युष्टा
paryuṣṭā
पर्युष्टे
paryuṣṭe
पर्युष्टाः
paryuṣṭāḥ
Vocative पर्युष्टे
paryuṣṭe
पर्युष्टे
paryuṣṭe
पर्युष्टाः
paryuṣṭāḥ
Accusative पर्युष्टाम्
paryuṣṭām
पर्युष्टे
paryuṣṭe
पर्युष्टाः
paryuṣṭāḥ
Instrumental पर्युष्टया / पर्युष्टा¹
paryuṣṭayā / paryuṣṭā¹
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टाभिः
paryuṣṭābhiḥ
Dative पर्युष्टायै
paryuṣṭāyai
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टाभ्यः
paryuṣṭābhyaḥ
Ablative पर्युष्टायाः / पर्युष्टायै²
paryuṣṭāyāḥ / paryuṣṭāyai²
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टाभ्यः
paryuṣṭābhyaḥ
Genitive पर्युष्टायाः / पर्युष्टायै²
paryuṣṭāyāḥ / paryuṣṭāyai²
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टानाम्
paryuṣṭānām
Locative पर्युष्टायाम्
paryuṣṭāyām
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टासु
paryuṣṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पर्युष्ट (paryuṣṭa)
Singular Dual Plural
Nominative पर्युष्टम्
paryuṣṭam
पर्युष्टे
paryuṣṭe
पर्युष्टानि / पर्युष्टा¹
paryuṣṭāni / paryuṣṭā¹
Vocative पर्युष्ट
paryuṣṭa
पर्युष्टे
paryuṣṭe
पर्युष्टानि / पर्युष्टा¹
paryuṣṭāni / paryuṣṭā¹
Accusative पर्युष्टम्
paryuṣṭam
पर्युष्टे
paryuṣṭe
पर्युष्टानि / पर्युष्टा¹
paryuṣṭāni / paryuṣṭā¹
Instrumental पर्युष्टेन
paryuṣṭena
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टैः / पर्युष्टेभिः¹
paryuṣṭaiḥ / paryuṣṭebhiḥ¹
Dative पर्युष्टाय
paryuṣṭāya
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टेभ्यः
paryuṣṭebhyaḥ
Ablative पर्युष्टात्
paryuṣṭāt
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टेभ्यः
paryuṣṭebhyaḥ
Genitive पर्युष्टस्य
paryuṣṭasya
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टानाम्
paryuṣṭānām
Locative पर्युष्टे
paryuṣṭe
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टेषु
paryuṣṭeṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]