पलायिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root पलाय् (palāy, to flee, run away) +‎ -इन् (-in).

Pronunciation[edit]

Adjective[edit]

पलायिन् (palāyin) stem (Classical Sanskrit)

  1. fleeing, escaping, fugitive, running away
    Synonym: पलायमान (palāyamāna)
    • c. 400 BCE, Mahābhārata 12.100.39:
      अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्
      जयिनस्तु नरास्तात मङ्गलैर्वन्दनेन च ॥
      amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam.
      jayinastu narāstāta maṅgalairvandanena ca.
      The foes, with their mind pleased, go towards the fleeing one.
      And to the victorious men, with felicities and praises.

Declension[edit]

Masculine in-stem declension of पलायिन् (palāyin)
Singular Dual Plural
Nominative पलायी
palāyī
पलायिनौ
palāyinau
पलायिनः
palāyinaḥ
Vocative पलायिन्
palāyin
पलायिनौ
palāyinau
पलायिनः
palāyinaḥ
Accusative पलायिनम्
palāyinam
पलायिनौ
palāyinau
पलायिनः
palāyinaḥ
Instrumental पलायिना
palāyinā
पलायिभ्याम्
palāyibhyām
पलायिभिः
palāyibhiḥ
Dative पलायिने
palāyine
पलायिभ्याम्
palāyibhyām
पलायिभ्यः
palāyibhyaḥ
Ablative पलायिनः
palāyinaḥ
पलायिभ्याम्
palāyibhyām
पलायिभ्यः
palāyibhyaḥ
Genitive पलायिनः
palāyinaḥ
पलायिनोः
palāyinoḥ
पलायिनाम्
palāyinām
Locative पलायिनि
palāyini
पलायिनोः
palāyinoḥ
पलायिषु
palāyiṣu
Feminine ī-stem declension of पलायिनी (palāyinī)
Singular Dual Plural
Nominative पलायिनी
palāyinī
पलायिन्यौ
palāyinyau
पलायिन्यः
palāyinyaḥ
Vocative पलायिनि
palāyini
पलायिन्यौ
palāyinyau
पलायिन्यः
palāyinyaḥ
Accusative पलायिनीम्
palāyinīm
पलायिन्यौ
palāyinyau
पलायिनीः
palāyinīḥ
Instrumental पलायिन्या
palāyinyā
पलायिनीभ्याम्
palāyinībhyām
पलायिनीभिः
palāyinībhiḥ
Dative पलायिन्यै
palāyinyai
पलायिनीभ्याम्
palāyinībhyām
पलायिनीभ्यः
palāyinībhyaḥ
Ablative पलायिन्याः
palāyinyāḥ
पलायिनीभ्याम्
palāyinībhyām
पलायिनीभ्यः
palāyinībhyaḥ
Genitive पलायिन्याः
palāyinyāḥ
पलायिन्योः
palāyinyoḥ
पलायिनीनाम्
palāyinīnām
Locative पलायिन्याम्
palāyinyām
पलायिन्योः
palāyinyoḥ
पलायिनीषु
palāyinīṣu
Neuter in-stem declension of पलायिन् (palāyin)
Singular Dual Plural
Nominative पलायि
palāyi
पलायिनी
palāyinī
पलायीनि
palāyīni
Vocative पलायि / पलायिन्
palāyi / palāyin
पलायिनी
palāyinī
पलायीनि
palāyīni
Accusative पलायि
palāyi
पलायिनी
palāyinī
पलायीनि
palāyīni
Instrumental पलायिना
palāyinā
पलायिभ्याम्
palāyibhyām
पलायिभिः
palāyibhiḥ
Dative पलायिने
palāyine
पलायिभ्याम्
palāyibhyām
पलायिभ्यः
palāyibhyaḥ
Ablative पलायिनः
palāyinaḥ
पलायिभ्याम्
palāyibhyām
पलायिभ्यः
palāyibhyaḥ
Genitive पलायिनः
palāyinaḥ
पलायिनोः
palāyinoḥ
पलायिनाम्
palāyinām
Locative पलायिनि
palāyini
पलायिनोः
palāyinoḥ
पलायिषु
palāyiṣu

References[edit]