पाण्डुप्रस्थ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Sanksrit पाण्डु (pāṇḍu, A character from the Mahabharata) and प्रस्थ (prastha, city).

Pronunciation[edit]

Noun[edit]

पाण्डुप्रस्थ (pāṇḍuprastham

  1. A city founded by the Pāṇḍava-s and named after their father, Pāṇḍu
  2. Panipat, the most likely modern counterpart of Pāṇḍuprastha

Declension[edit]

Masculine a-stem declension of पाण्डुप्रस्थ (pāṇḍuprastha)
Singular Dual Plural
Nominative पाण्डुप्रस्थः
pāṇḍuprasthaḥ
पाण्डुप्रस्थौ / पाण्डुप्रस्था¹
pāṇḍuprasthau / pāṇḍuprasthā¹
पाण्डुप्रस्थाः / पाण्डुप्रस्थासः¹
pāṇḍuprasthāḥ / pāṇḍuprasthāsaḥ¹
Vocative पाण्डुप्रस्थ
pāṇḍuprastha
पाण्डुप्रस्थौ / पाण्डुप्रस्था¹
pāṇḍuprasthau / pāṇḍuprasthā¹
पाण्डुप्रस्थाः / पाण्डुप्रस्थासः¹
pāṇḍuprasthāḥ / pāṇḍuprasthāsaḥ¹
Accusative पाण्डुप्रस्थम्
pāṇḍuprastham
पाण्डुप्रस्थौ / पाण्डुप्रस्था¹
pāṇḍuprasthau / pāṇḍuprasthā¹
पाण्डुप्रस्थान्
pāṇḍuprasthān
Instrumental पाण्डुप्रस्थेन
pāṇḍuprasthena
पाण्डुप्रस्थाभ्याम्
pāṇḍuprasthābhyām
पाण्डुप्रस्थैः / पाण्डुप्रस्थेभिः¹
pāṇḍuprasthaiḥ / pāṇḍuprasthebhiḥ¹
Dative पाण्डुप्रस्थाय
pāṇḍuprasthāya
पाण्डुप्रस्थाभ्याम्
pāṇḍuprasthābhyām
पाण्डुप्रस्थेभ्यः
pāṇḍuprasthebhyaḥ
Ablative पाण्डुप्रस्थात्
pāṇḍuprasthāt
पाण्डुप्रस्थाभ्याम्
pāṇḍuprasthābhyām
पाण्डुप्रस्थेभ्यः
pāṇḍuprasthebhyaḥ
Genitive पाण्डुप्रस्थस्य
pāṇḍuprasthasya
पाण्डुप्रस्थयोः
pāṇḍuprasthayoḥ
पाण्डुप्रस्थानाम्
pāṇḍuprasthānām
Locative पाण्डुप्रस्थे
pāṇḍuprasthe
पाण्डुप्रस्थयोः
pāṇḍuprasthayoḥ
पाण्डुप्रस्थेषु
pāṇḍuprastheṣu
Notes
  • ¹Vedic

Derived terms[edit]