प्रस्थ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Etymology 1[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun[edit]

प्रस्थ (prastha) stemm

  1. flat land
Declension[edit]
Masculine a-stem declension of प्रस्थ (prastha)
Singular Dual Plural
Nominative प्रस्थः
prasthaḥ
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Vocative प्रस्थ
prastha
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Accusative प्रस्थम्
prastham
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थान्
prasthān
Instrumental प्रस्थेन
prasthena
प्रस्थाभ्याम्
prasthābhyām
प्रस्थैः / प्रस्थेभिः¹
prasthaiḥ / prasthebhiḥ¹
Dative प्रस्थाय
prasthāya
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Ablative प्रस्थात्
prasthāt
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Genitive प्रस्थस्य
prasthasya
प्रस्थयोः
prasthayoḥ
प्रस्थानाम्
prasthānām
Locative प्रस्थे
prasthe
प्रस्थयोः
prasthayoḥ
प्रस्थेषु
prastheṣu
Notes
  • ¹Vedic
Descendants[edit]
  • Dardic:
    • Dameli: [script needed] (pras)
    • Kashmiri: path
      Arabic script: پَتھ
      Devanagari script: पथ
  • Pali: pattha
  • Southern:

Etymology 2[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun[edit]

प्रस्थ (prastha) stemm or n

  1. a measure of weight or capacity; 32 palas
Declension[edit]
Masculine a-stem declension of प्रस्थ (prastha)
Singular Dual Plural
Nominative प्रस्थः
prasthaḥ
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Vocative प्रस्थ
prastha
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थाः / प्रस्थासः¹
prasthāḥ / prasthāsaḥ¹
Accusative प्रस्थम्
prastham
प्रस्थौ / प्रस्था¹
prasthau / prasthā¹
प्रस्थान्
prasthān
Instrumental प्रस्थेन
prasthena
प्रस्थाभ्याम्
prasthābhyām
प्रस्थैः / प्रस्थेभिः¹
prasthaiḥ / prasthebhiḥ¹
Dative प्रस्थाय
prasthāya
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Ablative प्रस्थात्
prasthāt
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Genitive प्रस्थस्य
prasthasya
प्रस्थयोः
prasthayoḥ
प्रस्थानाम्
prasthānām
Locative प्रस्थे
prasthe
प्रस्थयोः
prasthayoḥ
प्रस्थेषु
prastheṣu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रस्थ (prastha)
Singular Dual Plural
Nominative प्रस्थम्
prastham
प्रस्थे
prasthe
प्रस्थानि / प्रस्था¹
prasthāni / prasthā¹
Vocative प्रस्थ
prastha
प्रस्थे
prasthe
प्रस्थानि / प्रस्था¹
prasthāni / prasthā¹
Accusative प्रस्थम्
prastham
प्रस्थे
prasthe
प्रस्थानि / प्रस्था¹
prasthāni / prasthā¹
Instrumental प्रस्थेन
prasthena
प्रस्थाभ्याम्
prasthābhyām
प्रस्थैः / प्रस्थेभिः¹
prasthaiḥ / prasthebhiḥ¹
Dative प्रस्थाय
prasthāya
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Ablative प्रस्थात्
prasthāt
प्रस्थाभ्याम्
prasthābhyām
प्रस्थेभ्यः
prasthebhyaḥ
Genitive प्रस्थस्य
prasthasya
प्रस्थयोः
prasthayoḥ
प्रस्थानाम्
prasthānām
Locative प्रस्थे
prasthe
प्रस्थयोः
prasthayoḥ
प्रस्थेषु
prastheṣu
Notes
  • ¹Vedic
Descendants[edit]

Etymology 3[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun[edit]

प्रस्थ (prastha) stem?

  1. setting out, expanding
Descendants[edit]

References[edit]