पातृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *paHtŕ̥ (protector, saviour), from Proto-Indo-European *peh₂-tōr (protector, guardian), from *peh₂- (to protect, guard). Cognate with Avestan 𐬞𐬁𐬙𐬀𐬭 (pātar, protector).

Pronunciation[edit]

Noun[edit]

पातृ (pātṛ́) stemm

  1. protector, guardian
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.174.10:
      त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृ-पाता
      स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥
      tvamasmākamindra viśvadha syā avṛkatamo narāṃ nṛ-pātā.
      sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum.
      Indra, mayst thou be ours in all occasions, protector of the people, most gentle-hearted,
      Giving us victory over all our rivals. May we find strengthening food in full abundance.

Declension[edit]

Masculine ṛ-stem declension of पातृ (pātṛ́)
Singular Dual Plural
Nominative पाता
pātā́
पातारौ / पातारा¹
pātā́rau / pātā́rā¹
पातारः
pātā́raḥ
Vocative पातः
pā́taḥ
पातारौ / पातारा¹
pā́tārau / pā́tārā¹
पातारः
pā́tāraḥ
Accusative पातारम्
pātā́ram
पातारौ / पातारा¹
pātā́rau / pātā́rā¹
पातॄन्
pātṝ́n
Instrumental पात्रा
pātrā́
पातृभ्याम्
pātṛ́bhyām
पातृभिः
pātṛ́bhiḥ
Dative पात्रे
pātré
पातृभ्याम्
pātṛ́bhyām
पातृभ्यः
pātṛ́bhyaḥ
Ablative पातुः
pātúḥ
पातृभ्याम्
pātṛ́bhyām
पातृभ्यः
pātṛ́bhyaḥ
Genitive पातुः
pātúḥ
पात्रोः
pātróḥ
पातॄणाम्
pātṝṇā́m
Locative पातरि
pātári
पात्रोः
pātróḥ
पातृषु
pātṛ́ṣu
Notes
  • ¹Vedic

References[edit]