पुंश्चली

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

पुंस् (puṃs, man) + a derivative of चल् (cal, to walk, to move). Literally, walking towards men, or more loosely translated as chasing after men.

Pronunciation[edit]

Noun[edit]

पुंश्चली (puṃścalī́) stemf

  1. a harlot, courtesan, mistress, paramour
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.2:
      तस्य प्राच्यां दिशि श्रद्धा पुंश्चली
      tasya prācyāṃ diśi śraddhā puṃścalī
      In the eastern region [the personification of] Faith is his paramour.

Declension[edit]

Feminine ī-stem declension of पुंश्चली (puṃścalī́)
Singular Dual Plural
Nominative पुंश्चली
puṃścalī́
पुंश्चल्यौ / पुंश्चली¹
puṃścalyaù / puṃścalī́¹
पुंश्चल्यः / पुंश्चलीः¹
puṃścalyàḥ / puṃścalī́ḥ¹
Vocative पुंश्चलि
púṃścali
पुंश्चल्यौ / पुंश्चली¹
púṃścalyau / púṃścalī¹
पुंश्चल्यः / पुंश्चलीः¹
púṃścalyaḥ / púṃścalīḥ¹
Accusative पुंश्चलीम्
puṃścalī́m
पुंश्चल्यौ / पुंश्चली¹
puṃścalyaù / puṃścalī́¹
पुंश्चलीः
puṃścalī́ḥ
Instrumental पुंश्चल्या
puṃścalyā́
पुंश्चलीभ्याम्
puṃścalī́bhyām
पुंश्चलीभिः
puṃścalī́bhiḥ
Dative पुंश्चल्यै
puṃścalyaí
पुंश्चलीभ्याम्
puṃścalī́bhyām
पुंश्चलीभ्यः
puṃścalī́bhyaḥ
Ablative पुंश्चल्याः / पुंश्चल्यै²
puṃścalyā́ḥ / puṃścalyaí²
पुंश्चलीभ्याम्
puṃścalī́bhyām
पुंश्चलीभ्यः
puṃścalī́bhyaḥ
Genitive पुंश्चल्याः / पुंश्चल्यै²
puṃścalyā́ḥ / puṃścalyaí²
पुंश्चल्योः
puṃścalyóḥ
पुंश्चलीनाम्
puṃścalī́nām
Locative पुंश्चल्याम्
puṃścalyā́m
पुंश्चल्योः
puṃścalyóḥ
पुंश्चलीषु
puṃścalī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas