पृतन्या

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Related to पृत् (pṛt, battle), पृतन्यु (pṛtanyú, enemy), पृतना (pṛ́tanā).

Pronunciation[edit]

Noun[edit]

पृतन्या (pṛtanyā) stemf (Classical Sanskrit)

  1. an army
    Synonyms: सेना (senā), विदथ (vidatha), वरूथिनी (varūthinī), सैन्य (sainya)
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.15.23.1:
      तां देवधानीं स वरूथिनीपतिर्बहिः समन्ताद्रुरुधे पृतन्यया
      tāṃ devadhānīṃ sa varūthinīpatirbahiḥ samantādrurudhe pṛtanyayā .
      He, the commander, by the army, attacked the abode of the Devas from outside in all directions.

Declension[edit]

Feminine ā-stem declension of पृतन्या (pṛtanyā)
Singular Dual Plural
Nominative पृतन्या
pṛtanyā
पृतन्ये
pṛtanye
पृतन्याः
pṛtanyāḥ
Vocative पृतन्ये
pṛtanye
पृतन्ये
pṛtanye
पृतन्याः
pṛtanyāḥ
Accusative पृतन्याम्
pṛtanyām
पृतन्ये
pṛtanye
पृतन्याः
pṛtanyāḥ
Instrumental पृतन्यया
pṛtanyayā
पृतन्याभ्याम्
pṛtanyābhyām
पृतन्याभिः
pṛtanyābhiḥ
Dative पृतन्यायै
pṛtanyāyai
पृतन्याभ्याम्
pṛtanyābhyām
पृतन्याभ्यः
pṛtanyābhyaḥ
Ablative पृतन्यायाः
pṛtanyāyāḥ
पृतन्याभ्याम्
pṛtanyābhyām
पृतन्याभ्यः
pṛtanyābhyaḥ
Genitive पृतन्यायाः
pṛtanyāyāḥ
पृतन्ययोः
pṛtanyayoḥ
पृतन्यानाम्
pṛtanyānām
Locative पृतन्यायाम्
pṛtanyāyām
पृतन्ययोः
pṛtanyayoḥ
पृतन्यासु
pṛtanyāsu

Further reading[edit]