पृष्टि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *pr̥ḱ-tí-s, from *pérḱus (rib) whence also पर्शु (párśu, rib).

Pronunciation[edit]

Noun[edit]

पृष्टि (pṛṣṭí) stemf

  1. a rib
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.87.10:
      तस्याग्ने पृष्टीर् हरसा शृणीहि
      tasyāgne pṛṣṭīr harasā śṛṇīhi
      Demolish his ribs, with thy flame O Agni.

Declension[edit]

Feminine i-stem declension of पृष्टि (pṛṣṭí)
Singular Dual Plural
Nominative पृष्टिः
pṛṣṭíḥ
पृष्टी
pṛṣṭī́
पृष्टयः
pṛṣṭáyaḥ
Vocative पृष्टे
pṛ́ṣṭe
पृष्टी
pṛ́ṣṭī
पृष्टयः
pṛ́ṣṭayaḥ
Accusative पृष्टिम्
pṛṣṭím
पृष्टी
pṛṣṭī́
पृष्टीः
pṛṣṭī́ḥ
Instrumental पृष्ट्या / पृष्टी¹
pṛṣṭyā́ / pṛṣṭī́¹
पृष्टिभ्याम्
pṛṣṭíbhyām
पृष्टिभिः
pṛṣṭíbhiḥ
Dative पृष्टये / पृष्ट्यै² / पृष्टी¹
pṛṣṭáye / pṛṣṭyaí² / pṛṣṭī́¹
पृष्टिभ्याम्
pṛṣṭíbhyām
पृष्टिभ्यः
pṛṣṭíbhyaḥ
Ablative पृष्टेः / पृष्ट्याः² / पृष्ट्यै³
pṛṣṭéḥ / pṛṣṭyā́ḥ² / pṛṣṭyaí³
पृष्टिभ्याम्
pṛṣṭíbhyām
पृष्टिभ्यः
pṛṣṭíbhyaḥ
Genitive पृष्टेः / पृष्ट्याः² / पृष्ट्यै³
pṛṣṭéḥ / pṛṣṭyā́ḥ² / pṛṣṭyaí³
पृष्ट्योः
pṛṣṭyóḥ
पृष्टीनाम्
pṛṣṭīnā́m
Locative पृष्टौ / पृष्ट्याम्² / पृष्टा¹
pṛṣṭaú / pṛṣṭyā́m² / pṛṣṭā́¹
पृष्ट्योः
pṛṣṭyóḥ
पृष्टिषु
pṛṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]