प्रकोष्ठ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

प्र- (pra-) +‎ कोष्ठ (koṣṭha)

Pronunciation[edit]

Noun[edit]

प्रकोष्ठ (prakoṣṭha) stemm or n

  1. room or court (of a house, building, etc.)
  2. (anatomy) forearm

Declension[edit]

Masculine a-stem declension of प्रकोष्ठ (prakoṣṭha)
Singular Dual Plural
Nominative प्रकोष्ठः
prakoṣṭhaḥ
प्रकोष्ठौ / प्रकोष्ठा¹
prakoṣṭhau / prakoṣṭhā¹
प्रकोष्ठाः / प्रकोष्ठासः¹
prakoṣṭhāḥ / prakoṣṭhāsaḥ¹
Vocative प्रकोष्ठ
prakoṣṭha
प्रकोष्ठौ / प्रकोष्ठा¹
prakoṣṭhau / prakoṣṭhā¹
प्रकोष्ठाः / प्रकोष्ठासः¹
prakoṣṭhāḥ / prakoṣṭhāsaḥ¹
Accusative प्रकोष्ठम्
prakoṣṭham
प्रकोष्ठौ / प्रकोष्ठा¹
prakoṣṭhau / prakoṣṭhā¹
प्रकोष्ठान्
prakoṣṭhān
Instrumental प्रकोष्ठेन
prakoṣṭhena
प्रकोष्ठाभ्याम्
prakoṣṭhābhyām
प्रकोष्ठैः / प्रकोष्ठेभिः¹
prakoṣṭhaiḥ / prakoṣṭhebhiḥ¹
Dative प्रकोष्ठाय
prakoṣṭhāya
प्रकोष्ठाभ्याम्
prakoṣṭhābhyām
प्रकोष्ठेभ्यः
prakoṣṭhebhyaḥ
Ablative प्रकोष्ठात्
prakoṣṭhāt
प्रकोष्ठाभ्याम्
prakoṣṭhābhyām
प्रकोष्ठेभ्यः
prakoṣṭhebhyaḥ
Genitive प्रकोष्ठस्य
prakoṣṭhasya
प्रकोष्ठयोः
prakoṣṭhayoḥ
प्रकोष्ठानाम्
prakoṣṭhānām
Locative प्रकोष्ठे
prakoṣṭhe
प्रकोष्ठयोः
prakoṣṭhayoḥ
प्रकोष्ठेषु
prakoṣṭheṣu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रकोष्ठ (prakoṣṭha)
Singular Dual Plural
Nominative प्रकोष्ठम्
prakoṣṭham
प्रकोष्ठे
prakoṣṭhe
प्रकोष्ठानि / प्रकोष्ठा¹
prakoṣṭhāni / prakoṣṭhā¹
Vocative प्रकोष्ठ
prakoṣṭha
प्रकोष्ठे
prakoṣṭhe
प्रकोष्ठानि / प्रकोष्ठा¹
prakoṣṭhāni / prakoṣṭhā¹
Accusative प्रकोष्ठम्
prakoṣṭham
प्रकोष्ठे
prakoṣṭhe
प्रकोष्ठानि / प्रकोष्ठा¹
prakoṣṭhāni / prakoṣṭhā¹
Instrumental प्रकोष्ठेन
prakoṣṭhena
प्रकोष्ठाभ्याम्
prakoṣṭhābhyām
प्रकोष्ठैः / प्रकोष्ठेभिः¹
prakoṣṭhaiḥ / prakoṣṭhebhiḥ¹
Dative प्रकोष्ठाय
prakoṣṭhāya
प्रकोष्ठाभ्याम्
prakoṣṭhābhyām
प्रकोष्ठेभ्यः
prakoṣṭhebhyaḥ
Ablative प्रकोष्ठात्
prakoṣṭhāt
प्रकोष्ठाभ्याम्
prakoṣṭhābhyām
प्रकोष्ठेभ्यः
prakoṣṭhebhyaḥ
Genitive प्रकोष्ठस्य
prakoṣṭhasya
प्रकोष्ठयोः
prakoṣṭhayoḥ
प्रकोष्ठानाम्
prakoṣṭhānām
Locative प्रकोष्ठे
prakoṣṭhe
प्रकोष्ठयोः
prakoṣṭhayoḥ
प्रकोष्ठेषु
prakoṣṭheṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Tatsama:
    • Telugu: ప్రకోష్ఠము (prakōṣṭhamu)

References[edit]