प्रगामन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From प्र- (pra-) + a lost noun *गामन् (*gāman), from Proto-Indo-Iranian *gā́ma, from Proto-Indo-European *gʷéh₂-mn̥ ~ *gʷh₂-mén-s, from *gʷeh₂- (to step) (whence also जिगाति (jigāti)) + *-mn̥; this is equivalent to the root गा () +‎ -मन् (-man).

Noun[edit]

प्रगामन् (pragāmann

  1. step, gait

Declension[edit]

Neuter an-stem declension of प्रगामन् (pragā́man)
Singular Dual Plural
Nominative प्रगाम
pragā́ma
प्रगाम्णी / प्रगामणी
pragā́mṇī / pragā́maṇī
प्रगामाणि / प्रगाम¹ / प्रगामा¹
pragā́māṇi / pragā́ma¹ / pragā́mā¹
Vocative प्रगामन् / प्रगाम
prágāman / prágāma
प्रगाम्णी / प्रगामणी
prágāmṇī / prágāmaṇī
प्रगामाणि / प्रगाम¹ / प्रगामा¹
prágāmāṇi / prágāma¹ / prágāmā¹
Accusative प्रगाम
pragā́ma
प्रगाम्णी / प्रगामणी
pragā́mṇī / pragā́maṇī
प्रगामाणि / प्रगाम¹ / प्रगामा¹
pragā́māṇi / pragā́ma¹ / pragā́mā¹
Instrumental प्रगाम्णा
pragā́mṇā
प्रगामभ्याम्
pragā́mabhyām
प्रगामभिः
pragā́mabhiḥ
Dative प्रगाम्णे
pragā́mṇe
प्रगामभ्याम्
pragā́mabhyām
प्रगामभ्यः
pragā́mabhyaḥ
Ablative प्रगाम्णः
pragā́mṇaḥ
प्रगामभ्याम्
pragā́mabhyām
प्रगामभ्यः
pragā́mabhyaḥ
Genitive प्रगाम्णः
pragā́mṇaḥ
प्रगाम्णोः
pragā́mṇoḥ
प्रगाम्णाम्
pragā́mṇām
Locative प्रगाम्णि / प्रगामणि / प्रगामन्¹
pragā́mṇi / pragā́maṇi / pragā́man¹
प्रगाम्णोः
pragā́mṇoḥ
प्रगामसु
pragā́masu
Notes
  • ¹Vedic

References[edit]