प्रोक्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *práwktas (declared, proclaimed), from *pra + *uktás, from Proto-Indo-European *wekʷ-. Cognate with Avestan 𐬟𐬭𐬀𐬊𐬑𐬙𐬀 (fraoxta, proclaimed). By surface analysis, प्र- (pra-) +‎ उक्त (ukta).

Pronunciation[edit]

Adjective[edit]

प्रोक्त (prokta) stem

  1. declared, proclaimed, announced
    • c. 200 BCE – 200 CE, Manusmṛti एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।
      अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन्रणे रिपून् ।:
      Thus has been declared the blameless, primeval law for warriors; from this law a Kshatriya must not depart, when he strikes his foes in battle.
  2. told, mentioned, taught

Declension[edit]

Masculine a-stem declension of प्रोक्त (prokta)
Singular Dual Plural
Nominative प्रोक्तः
proktaḥ
प्रोक्तौ / प्रोक्ता¹
proktau / proktā¹
प्रोक्ताः / प्रोक्तासः¹
proktāḥ / proktāsaḥ¹
Vocative प्रोक्त
prokta
प्रोक्तौ / प्रोक्ता¹
proktau / proktā¹
प्रोक्ताः / प्रोक्तासः¹
proktāḥ / proktāsaḥ¹
Accusative प्रोक्तम्
proktam
प्रोक्तौ / प्रोक्ता¹
proktau / proktā¹
प्रोक्तान्
proktān
Instrumental प्रोक्तेन
proktena
प्रोक्ताभ्याम्
proktābhyām
प्रोक्तैः / प्रोक्तेभिः¹
proktaiḥ / proktebhiḥ¹
Dative प्रोक्ताय
proktāya
प्रोक्ताभ्याम्
proktābhyām
प्रोक्तेभ्यः
proktebhyaḥ
Ablative प्रोक्तात्
proktāt
प्रोक्ताभ्याम्
proktābhyām
प्रोक्तेभ्यः
proktebhyaḥ
Genitive प्रोक्तस्य
proktasya
प्रोक्तयोः
proktayoḥ
प्रोक्तानाम्
proktānām
Locative प्रोक्ते
prokte
प्रोक्तयोः
proktayoḥ
प्रोक्तेषु
prokteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रोक्ता (proktā)
Singular Dual Plural
Nominative प्रोक्ता
proktā
प्रोक्ते
prokte
प्रोक्ताः
proktāḥ
Vocative प्रोक्ते
prokte
प्रोक्ते
prokte
प्रोक्ताः
proktāḥ
Accusative प्रोक्ताम्
proktām
प्रोक्ते
prokte
प्रोक्ताः
proktāḥ
Instrumental प्रोक्तया / प्रोक्ता¹
proktayā / proktā¹
प्रोक्ताभ्याम्
proktābhyām
प्रोक्ताभिः
proktābhiḥ
Dative प्रोक्तायै
proktāyai
प्रोक्ताभ्याम्
proktābhyām
प्रोक्ताभ्यः
proktābhyaḥ
Ablative प्रोक्तायाः / प्रोक्तायै²
proktāyāḥ / proktāyai²
प्रोक्ताभ्याम्
proktābhyām
प्रोक्ताभ्यः
proktābhyaḥ
Genitive प्रोक्तायाः / प्रोक्तायै²
proktāyāḥ / proktāyai²
प्रोक्तयोः
proktayoḥ
प्रोक्तानाम्
proktānām
Locative प्रोक्तायाम्
proktāyām
प्रोक्तयोः
proktayoḥ
प्रोक्तासु
proktāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रोक्त (prokta)
Singular Dual Plural
Nominative प्रोक्तम्
proktam
प्रोक्ते
prokte
प्रोक्तानि / प्रोक्ता¹
proktāni / proktā¹
Vocative प्रोक्त
prokta
प्रोक्ते
prokte
प्रोक्तानि / प्रोक्ता¹
proktāni / proktā¹
Accusative प्रोक्तम्
proktam
प्रोक्ते
prokte
प्रोक्तानि / प्रोक्ता¹
proktāni / proktā¹
Instrumental प्रोक्तेन
proktena
प्रोक्ताभ्याम्
proktābhyām
प्रोक्तैः / प्रोक्तेभिः¹
proktaiḥ / proktebhiḥ¹
Dative प्रोक्ताय
proktāya
प्रोक्ताभ्याम्
proktābhyām
प्रोक्तेभ्यः
proktebhyaḥ
Ablative प्रोक्तात्
proktāt
प्रोक्ताभ्याम्
proktābhyām
प्रोक्तेभ्यः
proktebhyaḥ
Genitive प्रोक्तस्य
proktasya
प्रोक्तयोः
proktayoḥ
प्रोक्तानाम्
proktānām
Locative प्रोक्ते
prokte
प्रोक्तयोः
proktayoḥ
प्रोक्तेषु
prokteṣu
Notes
  • ¹Vedic