प्रोष्ठ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

प्रोष्ठ (proṣṭha) stemm

  1. a bench, stool

Declension[edit]

Masculine a-stem declension of प्रोष्ठ (proṣṭha)
Singular Dual Plural
Nominative प्रोष्ठः
proṣṭhaḥ
प्रोष्ठौ / प्रोष्ठा¹
proṣṭhau / proṣṭhā¹
प्रोष्ठाः / प्रोष्ठासः¹
proṣṭhāḥ / proṣṭhāsaḥ¹
Vocative प्रोष्ठ
proṣṭha
प्रोष्ठौ / प्रोष्ठा¹
proṣṭhau / proṣṭhā¹
प्रोष्ठाः / प्रोष्ठासः¹
proṣṭhāḥ / proṣṭhāsaḥ¹
Accusative प्रोष्ठम्
proṣṭham
प्रोष्ठौ / प्रोष्ठा¹
proṣṭhau / proṣṭhā¹
प्रोष्ठान्
proṣṭhān
Instrumental प्रोष्ठेन
proṣṭhena
प्रोष्ठाभ्याम्
proṣṭhābhyām
प्रोष्ठैः / प्रोष्ठेभिः¹
proṣṭhaiḥ / proṣṭhebhiḥ¹
Dative प्रोष्ठाय
proṣṭhāya
प्रोष्ठाभ्याम्
proṣṭhābhyām
प्रोष्ठेभ्यः
proṣṭhebhyaḥ
Ablative प्रोष्ठात्
proṣṭhāt
प्रोष्ठाभ्याम्
proṣṭhābhyām
प्रोष्ठेभ्यः
proṣṭhebhyaḥ
Genitive प्रोष्ठस्य
proṣṭhasya
प्रोष्ठयोः
proṣṭhayoḥ
प्रोष्ठानाम्
proṣṭhānām
Locative प्रोष्ठे
proṣṭhe
प्रोष्ठयोः
proṣṭhayoḥ
प्रोष्ठेषु
proṣṭheṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Northwestern:
    • Punjabi:
  • Southern:

References[edit]