भक्षति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *bʰakš-, from Proto-Indo-European *bʰeh₂g- (to distribute). Cognate with Avestan 𐬠𐬀𐬑𐬱𐬀- (baxša-), Persian بخش (baxš), Ancient Greek φᾰγεῖν (phageîn)

Pronunciation

[edit]

Verb

[edit]

भक्षति (bhakṣati) third-singular indicative (root भक्ष्, class 1, type P)

  1. to eat, devour
  2. to consume, use up, waste, destroy
  3. to drain the resources of, impoverish

Conjugation

[edit]
Present: भक्षति (bhakṣati), भक्षते (bhakṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भक्षति
bhakṣati
भक्षतः
bhakṣataḥ
भक्षन्ति
bhakṣanti
भक्षते
bhakṣate
भक्षेते
bhakṣete
भक्षन्ते
bhakṣante
Second भक्षसि
bhakṣasi
भक्षथः
bhakṣathaḥ
भक्षथ
bhakṣatha
भक्षसे
bhakṣase
भक्षेथे
bhakṣethe
भक्षध्वे
bhakṣadhve
First भक्षामि
bhakṣāmi
भक्षावः
bhakṣāvaḥ
भक्षामः / भक्षामसि¹
bhakṣāmaḥ / bhakṣāmasi¹
भक्षे
bhakṣe
भक्षावहे
bhakṣāvahe
भक्षामहे
bhakṣāmahe
Imperative
Third भक्षतु
bhakṣatu
भक्षताम्
bhakṣatām
भक्षन्तु
bhakṣantu
भक्षताम्
bhakṣatām
भक्षेताम्
bhakṣetām
भक्षन्ताम्
bhakṣantām
Second भक्ष
bhakṣa
भक्षतम्
bhakṣatam
भक्षत
bhakṣata
भक्षस्व
bhakṣasva
भक्षेथाम्
bhakṣethām
भक्षध्वम्
bhakṣadhvam
First भक्षाणि
bhakṣāṇi
भक्षाव
bhakṣāva
भक्षाम
bhakṣāma
भक्षै
bhakṣai
भक्षावहै
bhakṣāvahai
भक्षामहै
bhakṣāmahai
Optative/Potential
Third भक्षेत्
bhakṣet
भक्षेताम्
bhakṣetām
भक्षेयुः
bhakṣeyuḥ
भक्षेत
bhakṣeta
भक्षेयाताम्
bhakṣeyātām
भक्षेरन्
bhakṣeran
Second भक्षेः
bhakṣeḥ
भक्षेतम्
bhakṣetam
भक्षेत
bhakṣeta
भक्षेथाः
bhakṣethāḥ
भक्षेयाथाम्
bhakṣeyāthām
भक्षेध्वम्
bhakṣedhvam
First भक्षेयम्
bhakṣeyam
भक्षेव
bhakṣeva
भक्षेम
bhakṣema
भक्षेय
bhakṣeya
भक्षेवहि
bhakṣevahi
भक्षेमहि
bhakṣemahi
Subjunctive
Third भक्षाति / भक्षात्
bhakṣāti / bhakṣāt
भक्षातः
bhakṣātaḥ
भक्षान्
bhakṣān
भक्षाते / भक्षातै
bhakṣāte / bhakṣātai
भक्षैते
bhakṣaite
भक्षन्त / भक्षान्तै
bhakṣanta / bhakṣāntai
Second भक्षासि / भक्षाः
bhakṣāsi / bhakṣāḥ
भक्षाथः
bhakṣāthaḥ
भक्षाथ
bhakṣātha
भक्षासे / भक्षासै
bhakṣāse / bhakṣāsai
भक्षैथे
bhakṣaithe
भक्षाध्वै
bhakṣādhvai
First भक्षाणि
bhakṣāṇi
भक्षाव
bhakṣāva
भक्षाम
bhakṣāma
भक्षै
bhakṣai
भक्षावहै
bhakṣāvahai
भक्षामहै
bhakṣāmahai
Participles
भक्षत्
bhakṣat
भक्षमाण
bhakṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अभक्षत् (abhakṣat), अभक्षत (abhakṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभक्षत्
abhakṣat
अभक्षताम्
abhakṣatām
अभक्षन्
abhakṣan
अभक्षत
abhakṣata
अभक्षेताम्
abhakṣetām
अभक्षन्त
abhakṣanta
Second अभक्षः
abhakṣaḥ
अभक्षतम्
abhakṣatam
अभक्षत
abhakṣata
अभक्षथाः
abhakṣathāḥ
अभक्षेथाम्
abhakṣethām
अभक्षध्वम्
abhakṣadhvam
First अभक्षम्
abhakṣam
अभक्षाव
abhakṣāva
अभक्षाम
abhakṣāma
अभक्षे
abhakṣe
अभक्षावहि
abhakṣāvahi
अभक्षामहि
abhakṣāmahi

Further reading

[edit]