भज्यते

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From the root भञ्ज् (bhañj) +‎ -यते (-yate).

Pronunciation[edit]

Verb[edit]

भज्यते (bhajyáte) third-singular present indicative (root भञ्ज्, passive)

  1. to be broken, break

Conjugation[edit]

Present: भज्यते (bhajyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
भज्यते
bhajyáte
भज्येते
bhajyéte
भज्यन्ते
bhajyánte
Second -
-
-
-
-
-
भज्यसे
bhajyáse
भज्येथे
bhajyéthe
भज्यध्वे
bhajyádhve
First -
-
-
-
-
-
भज्ये
bhajyé
भज्यावहे
bhajyā́vahe
भज्यामहे
bhajyā́mahe
Imperative
Third -
-
-
-
-
-
भज्यताम्
bhajyátām
भज्येताम्
bhajyétām
भज्यन्ताम्
bhajyántām
Second -
-
-
-
-
-
भज्यस्व
bhajyásva
भज्येथाम्
bhajyéthām
भज्यध्वम्
bhajyádhvam
First -
-
-
-
-
-
भज्यै
bhajyaí
भज्यावहै
bhajyā́vahai
भज्यामहै
bhajyā́mahai
Optative/Potential
Third -
-
-
-
-
-
भज्येत
bhajyéta
भज्येयाताम्
bhajyéyātām
भज्येरन्
bhajyéran
Second -
-
-
-
-
-
भज्येथाः
bhajyéthāḥ
भज्येयाथाम्
bhajyéyāthām
भज्येध्वम्
bhajyédhvam
First -
-
-
-
-
-
भज्येय
bhajyéya
भज्येवहि
bhajyévahi
भज्येमहि
bhajyémahi
Participles
-
-
भज्यमान
bhajyámāna
Imperfect: अभज्यत (ábhajyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अभज्यत
ábhajyata
अभज्येताम्
ábhajyetām
अभज्यन्त
ábhajyanta
Second -
-
-
-
-
-
अभज्यथाः
ábhajyathāḥ
अभज्येथाम्
ábhajyethām
अभज्यध्वम्
ábhajyadhvam
First -
-
-
-
-
-
अभज्ये
ábhajye
अभज्यावहि
ábhajyāvahi
अभज्यामहि
ábhajyāmahi

Descendants[edit]

References[edit]