भविष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Verb[edit]

भविष्यति (bhaviṣyáti) third-singular present indicative (root भू, class 1, type P, future)

  1. future active third-person singular of भू (bhū)

Conjugation[edit]

Future: भविष्यति (bhaviṣyáti), भविष्यते (bhaviṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भविष्यति
bhaviṣyáti
भविष्यतः
bhaviṣyátaḥ
भविष्यन्ति
bhaviṣyánti
भविष्यते
bhaviṣyáte
भविष्येते
bhaviṣyéte
भविष्यन्ते
bhaviṣyánte
Second भविष्यसि
bhaviṣyási
भविष्यथः
bhaviṣyáthaḥ
भविष्यथ
bhaviṣyátha
भविष्यसे
bhaviṣyáse
भविष्येथे
bhaviṣyéthe
भविष्यध्वे
bhaviṣyádhve
First भविष्यामि
bhaviṣyā́mi
भविष्यावः
bhaviṣyā́vaḥ
भविष्यामः
bhaviṣyā́maḥ
भविष्ये
bhaviṣyé
भविष्यावहे
bhaviṣyā́vahe
भविष्यामहे
bhaviṣyā́mahe
Participles
भविष्यत्
bhaviṣyát
भविष्यमाण
bhaviṣyámāṇa
Conditional: अभविष्यत् (ábhaviṣyat), अभविष्यत (ábhaviṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभविष्यत्
ábhaviṣyat
अभविष्यताम्
ábhaviṣyatām
अभविष्यन्
ábhaviṣyan
अभविष्यत
ábhaviṣyata
अभविष्येताम्
ábhaviṣyetām
अभविष्यन्त
ábhaviṣyanta
Second अभविष्यः
ábhaviṣyaḥ
अभविष्यतम्
ábhaviṣyatam
अभविष्यत
ábhaviṣyata
अभविष्यथाः
ábhaviṣyathāḥ
अभविष्येथाम्
ábhaviṣyethām
अभविष्यध्वम्
ábhaviṣyadhvam
First अभविष्यम्
ábhaviṣyam
अभविष्याव
ábhaviṣyāva
अभविष्याम
ábhaviṣyāma
अभविष्ये
ábhaviṣye
अभविष्यावहि
ábhaviṣyāvahi
अभविष्यामहि
ábhaviṣyāmahi