भूयात्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Verb

[edit]

भूयात् (bhūyā́t) third-singular indicative (benedictive, root भू)

  1. benedictive of भू (bhū)

Conjugation

[edit]
Benedictive/Precative: भूयात् (bhūyā́t) or भूयाः (bhūyā́ḥ), भविषीष्ट (bhaviṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third भूयात् / भूयाः¹
bhūyā́t / bhūyā́ḥ¹
भूयास्ताम्
bhūyā́stām
भूयासुः
bhūyā́suḥ
भविषीष्ट
bhaviṣīṣṭá
भविषीयास्ताम्²
bhaviṣīyā́stām²
भविषीरन्
bhaviṣīrán
Second भूयाः
bhūyā́ḥ
भूयास्तम्
bhūyā́stam
भूयास्त
bhūyā́sta
भविषीष्ठाः
bhaviṣīṣṭhā́ḥ
भविषीयास्थाम्²
bhaviṣīyā́sthām²
भविषीढ्वम्
bhaviṣīḍhvám
First भूयासम्
bhūyā́sam
भूयास्व
bhūyā́sva
भूयास्म
bhūyā́sma
भविषीय
bhaviṣīyá
भविषीवहि
bhaviṣīváhi
भविषीमहि
bhaviṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain