भूर्जपत्त्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

भूर्जपत्त्र (bhūrja-pattra) stemm

  1. the birch tree

Declension[edit]

Masculine a-stem declension of भूर्जपत्त्र
Nom. sg. भूर्जपत्त्रः (bhūrjapattraḥ)
Gen. sg. भूर्जपत्त्रस्य (bhūrjapattrasya)
Singular Dual Plural
Nominative भूर्जपत्त्रः (bhūrjapattraḥ) भूर्जपत्त्रौ (bhūrjapattrau) भूर्जपत्त्राः (bhūrjapattrāḥ)
Vocative भूर्जपत्त्र (bhūrjapattra) भूर्जपत्त्रौ (bhūrjapattrau) भूर्जपत्त्राः (bhūrjapattrāḥ)
Accusative भूर्जपत्त्रम् (bhūrjapattram) भूर्जपत्त्रौ (bhūrjapattrau) भूर्जपत्त्रान् (bhūrjapattrān)
Instrumental भूर्जपत्त्रेण (bhūrjapattreṇa) भूर्जपत्त्राभ्याम् (bhūrjapattrābhyām) भूर्जपत्त्रैः (bhūrjapattraiḥ)
Dative भूर्जपत्त्राय (bhūrjapattrāya) भूर्जपत्त्राभ्याम् (bhūrjapattrābhyām) भूर्जपत्त्रेभ्यः (bhūrjapattrebhyaḥ)
Ablative भूर्जपत्त्रात् (bhūrjapattrāt) भूर्जपत्त्राभ्याम् (bhūrjapattrābhyām) भूर्जपत्त्रेभ्यः (bhūrjapattrebhyaḥ)
Genitive भूर्जपत्त्रस्य (bhūrjapattrasya) भूर्जपत्त्रयोः (bhūrjapattrayoḥ) भूर्जपत्त्राणाम् (bhūrjapattrāṇām)
Locative भूर्जपत्त्रे (bhūrjapattre) भूर्जपत्त्रयोः (bhūrjapattrayoḥ) भूर्जपत्त्रेषु (bhūrjapattreṣu)

References[edit]