भ्रष्ट्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

भ्रज्ज् (bhrajj) +‎ -त्र (-tra).

Pronunciation[edit]

Noun[edit]

भ्रष्ट्र (bhraṣṭra) stemn

  1. a frying pan, gridiron

Declension[edit]

Neuter a-stem declension of भ्रष्ट्र (bhraṣṭra)
Singular Dual Plural
Nominative भ्रष्ट्रम्
bhraṣṭram
भ्रष्ट्रे
bhraṣṭre
भ्रष्ट्राणि / भ्रष्ट्रा¹
bhraṣṭrāṇi / bhraṣṭrā¹
Vocative भ्रष्ट्र
bhraṣṭra
भ्रष्ट्रे
bhraṣṭre
भ्रष्ट्राणि / भ्रष्ट्रा¹
bhraṣṭrāṇi / bhraṣṭrā¹
Accusative भ्रष्ट्रम्
bhraṣṭram
भ्रष्ट्रे
bhraṣṭre
भ्रष्ट्राणि / भ्रष्ट्रा¹
bhraṣṭrāṇi / bhraṣṭrā¹
Instrumental भ्रष्ट्रेण
bhraṣṭreṇa
भ्रष्ट्राभ्याम्
bhraṣṭrābhyām
भ्रष्ट्रैः / भ्रष्ट्रेभिः¹
bhraṣṭraiḥ / bhraṣṭrebhiḥ¹
Dative भ्रष्ट्राय
bhraṣṭrāya
भ्रष्ट्राभ्याम्
bhraṣṭrābhyām
भ्रष्ट्रेभ्यः
bhraṣṭrebhyaḥ
Ablative भ्रष्ट्रात्
bhraṣṭrāt
भ्रष्ट्राभ्याम्
bhraṣṭrābhyām
भ्रष्ट्रेभ्यः
bhraṣṭrebhyaḥ
Genitive भ्रष्ट्रस्य
bhraṣṭrasya
भ्रष्ट्रयोः
bhraṣṭrayoḥ
भ्रष्ट्राणाम्
bhraṣṭrāṇām
Locative भ्रष्ट्रे
bhraṣṭre
भ्रष्ट्रयोः
bhraṣṭrayoḥ
भ्रष्ट्रेषु
bhraṣṭreṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]