भ्रात्रीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From भ्रातृ (bhrātṛ).

Pronunciation

[edit]

Adjective

[edit]

भ्रात्रीय (bhrātrī́ya) stem

  1. fraternal

Noun

[edit]

भ्रात्रीय (bhrātrī́ya) stemm

  1. nephew

Declension

[edit]
Masculine a-stem declension of भ्रात्रीय (bhrātrīya)
Singular Dual Plural
Nominative भ्रात्रीयः
bhrātrīyaḥ
भ्रात्रीयौ / भ्रात्रीया¹
bhrātrīyau / bhrātrīyā¹
भ्रात्रीयाः / भ्रात्रीयासः¹
bhrātrīyāḥ / bhrātrīyāsaḥ¹
Vocative भ्रात्रीय
bhrātrīya
भ्रात्रीयौ / भ्रात्रीया¹
bhrātrīyau / bhrātrīyā¹
भ्रात्रीयाः / भ्रात्रीयासः¹
bhrātrīyāḥ / bhrātrīyāsaḥ¹
Accusative भ्रात्रीयम्
bhrātrīyam
भ्रात्रीयौ / भ्रात्रीया¹
bhrātrīyau / bhrātrīyā¹
भ्रात्रीयान्
bhrātrīyān
Instrumental भ्रात्रीयेण
bhrātrīyeṇa
भ्रात्रीयाभ्याम्
bhrātrīyābhyām
भ्रात्रीयैः / भ्रात्रीयेभिः¹
bhrātrīyaiḥ / bhrātrīyebhiḥ¹
Dative भ्रात्रीयाय
bhrātrīyāya
भ्रात्रीयाभ्याम्
bhrātrīyābhyām
भ्रात्रीयेभ्यः
bhrātrīyebhyaḥ
Ablative भ्रात्रीयात्
bhrātrīyāt
भ्रात्रीयाभ्याम्
bhrātrīyābhyām
भ्रात्रीयेभ्यः
bhrātrīyebhyaḥ
Genitive भ्रात्रीयस्य
bhrātrīyasya
भ्रात्रीययोः
bhrātrīyayoḥ
भ्रात्रीयाणाम्
bhrātrīyāṇām
Locative भ्रात्रीये
bhrātrīye
भ्रात्रीययोः
bhrātrīyayoḥ
भ्रात्रीयेषु
bhrātrīyeṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]