मधुर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit मधुर (madhura).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /mə.d̪ʱʊɾ/, [mɐ.d̪ʱʊɾ]

Adjective[edit]

मधुर (madhur) (indeclinable, Urdu spelling مدھر)

  1. (formal) sweet, melodious, pleasant
    Synonyms: मीठा (mīṭhā), सुरीला (surīlā)
    तुम्हारा मधुर-वाक्य मुझे प्रभावित नहीं करता है।
    tumhārā madhur-vākya mujhe prabhāvit nahī̃ kartā hai.
    Your sweet words do not impress me.

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From मधु (madhu).

Pronunciation[edit]

Adjective[edit]

मधुर (madhura)

  1. sweet, delicious, nectarous
  2. pleasant, charming, delightful
  3. sounding sweetly or uttering sweet cries, melodious, mellifluous

Declension[edit]

Masculine a-stem declension of मधुर (madhura)
Singular Dual Plural
Nominative मधुरः
madhuraḥ
मधुरौ / मधुरा¹
madhurau / madhurā¹
मधुराः / मधुरासः¹
madhurāḥ / madhurāsaḥ¹
Vocative मधुर
madhura
मधुरौ / मधुरा¹
madhurau / madhurā¹
मधुराः / मधुरासः¹
madhurāḥ / madhurāsaḥ¹
Accusative मधुरम्
madhuram
मधुरौ / मधुरा¹
madhurau / madhurā¹
मधुरान्
madhurān
Instrumental मधुरेण
madhureṇa
मधुराभ्याम्
madhurābhyām
मधुरैः / मधुरेभिः¹
madhuraiḥ / madhurebhiḥ¹
Dative मधुराय
madhurāya
मधुराभ्याम्
madhurābhyām
मधुरेभ्यः
madhurebhyaḥ
Ablative मधुरात्
madhurāt
मधुराभ्याम्
madhurābhyām
मधुरेभ्यः
madhurebhyaḥ
Genitive मधुरस्य
madhurasya
मधुरयोः
madhurayoḥ
मधुराणाम्
madhurāṇām
Locative मधुरे
madhure
मधुरयोः
madhurayoḥ
मधुरेषु
madhureṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मधुरा (madhurā)
Singular Dual Plural
Nominative मधुरा
madhurā
मधुरे
madhure
मधुराः
madhurāḥ
Vocative मधुरे
madhure
मधुरे
madhure
मधुराः
madhurāḥ
Accusative मधुराम्
madhurām
मधुरे
madhure
मधुराः
madhurāḥ
Instrumental मधुरया / मधुरा¹
madhurayā / madhurā¹
मधुराभ्याम्
madhurābhyām
मधुराभिः
madhurābhiḥ
Dative मधुरायै
madhurāyai
मधुराभ्याम्
madhurābhyām
मधुराभ्यः
madhurābhyaḥ
Ablative मधुरायाः / मधुरायै²
madhurāyāḥ / madhurāyai²
मधुराभ्याम्
madhurābhyām
मधुराभ्यः
madhurābhyaḥ
Genitive मधुरायाः / मधुरायै²
madhurāyāḥ / madhurāyai²
मधुरयोः
madhurayoḥ
मधुराणाम्
madhurāṇām
Locative मधुरायाम्
madhurāyām
मधुरयोः
madhurayoḥ
मधुरासु
madhurāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मधुर (madhura)
Singular Dual Plural
Nominative मधुरम्
madhuram
मधुरे
madhure
मधुराणि / मधुरा¹
madhurāṇi / madhurā¹
Vocative मधुर
madhura
मधुरे
madhure
मधुराणि / मधुरा¹
madhurāṇi / madhurā¹
Accusative मधुरम्
madhuram
मधुरे
madhure
मधुराणि / मधुरा¹
madhurāṇi / madhurā¹
Instrumental मधुरेण
madhureṇa
मधुराभ्याम्
madhurābhyām
मधुरैः / मधुरेभिः¹
madhuraiḥ / madhurebhiḥ¹
Dative मधुराय
madhurāya
मधुराभ्याम्
madhurābhyām
मधुरेभ्यः
madhurebhyaḥ
Ablative मधुरात्
madhurāt
मधुराभ्याम्
madhurābhyām
मधुरेभ्यः
madhurebhyaḥ
Genitive मधुरस्य
madhurasya
मधुरयोः
madhurayoḥ
मधुराणाम्
madhurāṇām
Locative मधुरे
madhure
मधुरयोः
madhurayoḥ
मधुरेषु
madhureṣu
Notes
  • ¹Vedic

Descendants[edit]

Borrowed terms

Noun[edit]

मधुर (madhura) stemm

  1. a kind of leguminous plant
  2. a particular drug
  3. name of the tutelary deity of the race of vandhula

Declension[edit]

Masculine a-stem declension of मधुर (madhura)
Singular Dual Plural
Nominative मधुरः
madhuraḥ
मधुरौ / मधुरा¹
madhurau / madhurā¹
मधुराः / मधुरासः¹
madhurāḥ / madhurāsaḥ¹
Vocative मधुर
madhura
मधुरौ / मधुरा¹
madhurau / madhurā¹
मधुराः / मधुरासः¹
madhurāḥ / madhurāsaḥ¹
Accusative मधुरम्
madhuram
मधुरौ / मधुरा¹
madhurau / madhurā¹
मधुरान्
madhurān
Instrumental मधुरेण
madhureṇa
मधुराभ्याम्
madhurābhyām
मधुरैः / मधुरेभिः¹
madhuraiḥ / madhurebhiḥ¹
Dative मधुराय
madhurāya
मधुराभ्याम्
madhurābhyām
मधुरेभ्यः
madhurebhyaḥ
Ablative मधुरात्
madhurāt
मधुराभ्याम्
madhurābhyām
मधुरेभ्यः
madhurebhyaḥ
Genitive मधुरस्य
madhurasya
मधुरयोः
madhurayoḥ
मधुराणाम्
madhurāṇām
Locative मधुरे
madhure
मधुरयोः
madhurayoḥ
मधुरेषु
madhureṣu
Notes
  • ¹Vedic

References[edit]

  • Hellwig, Oliver (2010-2024) “madhura”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Turner, Ralph Lilley (1969–1985) “madhura”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 562