मातृभूमि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Sanskritic karmadhāraya compound of मातृ (mātŕ, mother) +‎ भूमि (bhūmi, land).

Pronunciation

[edit]
  • (Delhi) IPA(key): /mɑːt̪.ɾɪ.bʱuː.miː/, [mäːt̪.ɾɪ.bʱuː.miː]

Noun

[edit]

मातृभूमि (mātŕbhūmif

  1. motherland

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Karmadhāraya compound of मातृ (mātṛ́, mother) +‎ भूमि (bhū́mi, land).

Pronunciation

[edit]

Noun

[edit]

मातृभूमि (mātṛbhūmi) stemf (New Sanskrit)

  1. motherland
    • 1940, संघ प्रार्थना :
      नमस्ते सदा वत्सले मातृभूमे
      त्वया हिन्दुभूमे सुखं वर्धितोऽहम् ।
      महामङ्गले पुण्यभूमे त्वदर्थे
      पतत्वेष कायो नमस्ते नमस्ते ॥
      namaste sadā vatsale mātṛbhūme
      tvayā hindubhūme sukhaṃ vardhitoʼham.
      mahāmaṅgale puṇyabhūme tvadarthe
      patatveṣa kāyo namaste namaste.
      I bow to you always, dear motherland; I have been brought up happily by you;
      May this body fall for you, O much auspicious holy land!
      Salutations to you, salutations to you.

Declension

[edit]
Feminine i-stem declension of मातृभूमि (mātṛbhūmi)
Singular Dual Plural
Nominative मातृभूमिः
mātṛbhūmiḥ
मातृभूमी
mātṛbhūmī
मातृभूमयः
mātṛbhūmayaḥ
Vocative मातृभूमे
mātṛbhūme
मातृभूमी
mātṛbhūmī
मातृभूमयः
mātṛbhūmayaḥ
Accusative मातृभूमिम्
mātṛbhūmim
मातृभूमी
mātṛbhūmī
मातृभूमीः
mātṛbhūmīḥ
Instrumental मातृभूम्या
mātṛbhūmyā
मातृभूमिभ्याम्
mātṛbhūmibhyām
मातृभूमिभिः
mātṛbhūmibhiḥ
Dative मातृभूमये / मातृभूम्यै¹
mātṛbhūmaye / mātṛbhūmyai¹
मातृभूमिभ्याम्
mātṛbhūmibhyām
मातृभूमिभ्यः
mātṛbhūmibhyaḥ
Ablative मातृभूमेः / मातृभूम्याः¹
mātṛbhūmeḥ / mātṛbhūmyāḥ¹
मातृभूमिभ्याम्
mātṛbhūmibhyām
मातृभूमिभ्यः
mātṛbhūmibhyaḥ
Genitive मातृभूमेः / मातृभूम्याः¹
mātṛbhūmeḥ / mātṛbhūmyāḥ¹
मातृभूम्योः
mātṛbhūmyoḥ
मातृभूमीणाम्
mātṛbhūmīṇām
Locative मातृभूमौ / मातृभूम्याम्¹
mātṛbhūmau / mātṛbhūmyām¹
मातृभूम्योः
mātṛbhūmyoḥ
मातृभूमिषु
mātṛbhūmiṣu
Notes
  • ¹Later Sanskrit