माधवीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

माधव (mādhava) +‎ -ईय (-īya)

Adjective

[edit]

माधवीय (mādhavīya)

  1. of or relating to Mādhava

Declension

[edit]
Masculine a-stem declension of माधवीय
Nom. sg. माधवीयः (mādhavīyaḥ)
Gen. sg. माधवीयस्य (mādhavīyasya)
Singular Dual Plural
Nominative माधवीयः (mādhavīyaḥ) माधवीयौ (mādhavīyau) माधवीयाः (mādhavīyāḥ)
Vocative माधवीय (mādhavīya) माधवीयौ (mādhavīyau) माधवीयाः (mādhavīyāḥ)
Accusative माधवीयम् (mādhavīyam) माधवीयौ (mādhavīyau) माधवीयान् (mādhavīyān)
Instrumental माधवीयेन (mādhavīyena) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयैः (mādhavīyaiḥ)
Dative माधवीयाय (mādhavīyāya) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
Ablative माधवीयात् (mādhavīyāt) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
Genitive माधवीयस्य (mādhavīyasya) माधवीययोः (mādhavīyayoḥ) माधवीयानाम् (mādhavīyānām)
Locative माधवीये (mādhavīye) माधवीययोः (mādhavīyayoḥ) माधवीयेषु (mādhavīyeṣu)
Feminine ā-stem declension of माधवीय
Nom. sg. माधवीया (mādhavīyā)
Gen. sg. माधवीयायाः (mādhavīyāyāḥ)
Singular Dual Plural
Nominative माधवीया (mādhavīyā) माधवीये (mādhavīye) माधवीयाः (mādhavīyāḥ)
Vocative माधवीये (mādhavīye) माधवीये (mādhavīye) माधवीयाः (mādhavīyāḥ)
Accusative माधवीयाम् (mādhavīyām) माधवीये (mādhavīye) माधवीयाः (mādhavīyāḥ)
Instrumental माधवीयया (mādhavīyayā) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयाभिः (mādhavīyābhiḥ)
Dative माधवीयायै (mādhavīyāyai) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयाभ्यः (mādhavīyābhyaḥ)
Ablative माधवीयायाः (mādhavīyāyāḥ) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयाभ्यः (mādhavīyābhyaḥ)
Genitive माधवीयायाः (mādhavīyāyāḥ) माधवीययोः (mādhavīyayoḥ) माधवीयानाम् (mādhavīyānām)
Locative माधवीयायाम् (mādhavīyāyām) माधवीययोः (mādhavīyayoḥ) माधवीयासु (mādhavīyāsu)
Neuter a-stem declension of माधवीय
Nom. sg. माधवीयम् (mādhavīyam)
Gen. sg. माधवीयस्य (mādhavīyasya)
Singular Dual Plural
Nominative माधवीयम् (mādhavīyam) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
Vocative माधवीय (mādhavīya) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
Accusative माधवीयम् (mādhavīyam) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
Instrumental माधवीयेन (mādhavīyena) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयैः (mādhavīyaiḥ)
Dative माधवीयाय (mādhavīyāya) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
Ablative माधवीयात् (mādhavīyāt) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
Genitive माधवीयस्य (mādhavīyasya) माधवीययोः (mādhavīyayoḥ) माधवीयानाम् (mādhavīyānām)
Locative माधवीये (mādhavīye) माधवीययोः (mādhavīyayoḥ) माधवीयेषु (mādhavīyeṣu)

Noun

[edit]

माधवीय (mādhavīya) stemn

  1. a work of Mādhava

Declension

[edit]
Neuter a-stem declension of माधवीय
Nom. sg. माधवीयम् (mādhavīyam)
Gen. sg. माधवीयस्य (mādhavīyasya)
Singular Dual Plural
Nominative माधवीयम् (mādhavīyam) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
Vocative माधवीय (mādhavīya) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
Accusative माधवीयम् (mādhavīyam) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
Instrumental माधवीयेन (mādhavīyena) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयैः (mādhavīyaiḥ)
Dative माधवीयाय (mādhavīyāya) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
Ablative माधवीयात् (mādhavīyāt) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
Genitive माधवीयस्य (mādhavīyasya) माधवीययोः (mādhavīyayoḥ) माधवीयानाम् (mādhavīyānām)
Locative माधवीये (mādhavīye) माधवीययोः (mādhavīyayoḥ) माधवीयेषु (mādhavīyeṣu)

References

[edit]