मृगतृषा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मृग (mṛga, deer) +‎ तृषा (tṛṣā, thirst; strong desire).

Pronunciation

[edit]

Noun

[edit]

मृगतृषा (mṛgatṛṣā) stemm

  1. Synonym of मृगतृष्णा (mṛgatṛṣṇā)

Declension

[edit]
Feminine ā-stem declension of मृगतृषा (mṛgatṛṣā)
Singular Dual Plural
Nominative मृगतृषा
mṛgatṛṣā
मृगतृषे
mṛgatṛṣe
मृगतृषाः
mṛgatṛṣāḥ
Vocative मृगतृषे
mṛgatṛṣe
मृगतृषे
mṛgatṛṣe
मृगतृषाः
mṛgatṛṣāḥ
Accusative मृगतृषाम्
mṛgatṛṣām
मृगतृषे
mṛgatṛṣe
मृगतृषाः
mṛgatṛṣāḥ
Instrumental मृगतृषया / मृगतृषा¹
mṛgatṛṣayā / mṛgatṛṣā¹
मृगतृषाभ्याम्
mṛgatṛṣābhyām
मृगतृषाभिः
mṛgatṛṣābhiḥ
Dative मृगतृषायै
mṛgatṛṣāyai
मृगतृषाभ्याम्
mṛgatṛṣābhyām
मृगतृषाभ्यः
mṛgatṛṣābhyaḥ
Ablative मृगतृषायाः / मृगतृषायै²
mṛgatṛṣāyāḥ / mṛgatṛṣāyai²
मृगतृषाभ्याम्
mṛgatṛṣābhyām
मृगतृषाभ्यः
mṛgatṛṣābhyaḥ
Genitive मृगतृषायाः / मृगतृषायै²
mṛgatṛṣāyāḥ / mṛgatṛṣāyai²
मृगतृषयोः
mṛgatṛṣayoḥ
मृगतृषाणाम्
mṛgatṛṣāṇām
Locative मृगतृषायाम्
mṛgatṛṣāyām
मृगतृषयोः
mṛgatṛṣayoḥ
मृगतृषासु
mṛgatṛṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]