मृतोत्थान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

मृत (mŕt) +‎ उत्थान (utthān).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /mɾɪ.t̪oːt̪.t̪ʰɑːn/, [mɾɪ.t̪oːt̪̚.t̪ʰä̃ːn]

Noun[edit]

मृतोत्थान (mŕtotthānm

  1. rising from the dead: resurrection
    Synonyms: पुनरुत्थान (punrutthān), पुनरुज्जीवन (punrujjīvan), नुशूर (nuśūr)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From मृत (mṛta, dead) +‎ उत्थान (utthāna, rising, waking up), literally waking up, rising of the dead.

Pronunciation[edit]

  • (Classical) IPA(key): /mr̩.t̪oːt̪ˈt̪ʰɑː.n̪ɐ/, [mr̩.t̪oːt̪̚ˈt̪ʰɑː.n̪ɐ]

Noun[edit]

मृतोत्थान (mṛtotthāna) stemn

  1. (neologism) resurrection
    Synonym: पुनरुज्जीवन (punarujjīvana)

Declension[edit]

Neuter a-stem declension of मृतोत्थान (mṛtotthāna)
Singular Dual Plural
Nominative मृतोत्थानम्
mṛtotthānam
मृतोत्थाने
mṛtotthāne
मृतोत्थानानि / मृतोत्थाना¹
mṛtotthānāni / mṛtotthānā¹
Vocative मृतोत्थान
mṛtotthāna
मृतोत्थाने
mṛtotthāne
मृतोत्थानानि / मृतोत्थाना¹
mṛtotthānāni / mṛtotthānā¹
Accusative मृतोत्थानम्
mṛtotthānam
मृतोत्थाने
mṛtotthāne
मृतोत्थानानि / मृतोत्थाना¹
mṛtotthānāni / mṛtotthānā¹
Instrumental मृतोत्थानेन
mṛtotthānena
मृतोत्थानाभ्याम्
mṛtotthānābhyām
मृतोत्थानैः / मृतोत्थानेभिः¹
mṛtotthānaiḥ / mṛtotthānebhiḥ¹
Dative मृतोत्थानाय
mṛtotthānāya
मृतोत्थानाभ्याम्
mṛtotthānābhyām
मृतोत्थानेभ्यः
mṛtotthānebhyaḥ
Ablative मृतोत्थानात्
mṛtotthānāt
मृतोत्थानाभ्याम्
mṛtotthānābhyām
मृतोत्थानेभ्यः
mṛtotthānebhyaḥ
Genitive मृतोत्थानस्य
mṛtotthānasya
मृतोत्थानयोः
mṛtotthānayoḥ
मृतोत्थानानाम्
mṛtotthānānām
Locative मृतोत्थाने
mṛtotthāne
मृतोत्थानयोः
mṛtotthānayoḥ
मृतोत्थानेषु
mṛtotthāneṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: मृतोत्थान (mŕtotthān) (learned)