मृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit मृत (mṛta). Doublet of मुआ (muā) and मुरदा (murdā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /mɾɪt̪/

Adjective[edit]

मृत (mŕt) (indeclinable)

  1. dead, deceased
    Synonyms: मरा (marā), मुर्दा (murdā)
    Antonyms: ज़िंदा (zindā), जीवित (jīvit)

Related terms[edit]

Further reading[edit]

Marathi[edit]

Etymology[edit]

Learned borrowing from Sanskrit मृत (mṛta).

Pronunciation[edit]

Adjective[edit]

मृत (mruta)

  1. dead, deceased
    Synonyms: मेलेले (melele), मेलेला (melelā), मेलेली (melelī)
    Antonym: जिवंत (jivanta)

Derived terms[edit]

Related terms[edit]

References[edit]

  • Berntsen, Maxine, “मृत”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *mr̥tás (dead), from Proto-Indo-European *mr̥tós (dead), from *mer- (to die). Cognate with Avestan 𐬨𐬆𐬭𐬆𐬙𐬀 (mərəta), Latin mortuus, Ancient Greek βροτός (brotós), Persian مرده (morde). Equivalent to मृ (mṛ) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

मृत (mṛtá) stem

  1. dead, deceased
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.18.3:
      इमे जीवा वि मृतैर्आववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य ।
      ime jīvā vi mṛtairāvavṛtrannabhūdbhadrā devahūtirno adya .
      Divided from the dead are these, the living: now be our calling on the Gods successful.
  2. death-like, torpid, rigid
  3. departed, vanished (as consciousness)
  4. vain, useless
  5. calcined, reduced (said of metals)

Declension[edit]

Masculine a-stem declension of मृत (mṛtá)
Singular Dual Plural
Nominative मृतः
mṛtáḥ
मृतौ / मृता¹
mṛtaú / mṛtā́¹
मृताः / मृतासः¹
mṛtā́ḥ / mṛtā́saḥ¹
Vocative मृत
mṛ́ta
मृतौ / मृता¹
mṛ́tau / mṛ́tā¹
मृताः / मृतासः¹
mṛ́tāḥ / mṛ́tāsaḥ¹
Accusative मृतम्
mṛtám
मृतौ / मृता¹
mṛtaú / mṛtā́¹
मृतान्
mṛtā́n
Instrumental मृतेन
mṛténa
मृताभ्याम्
mṛtā́bhyām
मृतैः / मृतेभिः¹
mṛtaíḥ / mṛtébhiḥ¹
Dative मृताय
mṛtā́ya
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Ablative मृतात्
mṛtā́t
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Genitive मृतस्य
mṛtásya
मृतयोः
mṛtáyoḥ
मृतानाम्
mṛtā́nām
Locative मृते
mṛté
मृतयोः
mṛtáyoḥ
मृतेषु
mṛtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मृता (mṛtā́)
Singular Dual Plural
Nominative मृता
mṛtā́
मृते
mṛté
मृताः
mṛtā́ḥ
Vocative मृते
mṛ́te
मृते
mṛ́te
मृताः
mṛ́tāḥ
Accusative मृताम्
mṛtā́m
मृते
mṛté
मृताः
mṛtā́ḥ
Instrumental मृतया / मृता¹
mṛtáyā / mṛtā́¹
मृताभ्याम्
mṛtā́bhyām
मृताभिः
mṛtā́bhiḥ
Dative मृतायै
mṛtā́yai
मृताभ्याम्
mṛtā́bhyām
मृताभ्यः
mṛtā́bhyaḥ
Ablative मृतायाः / मृतायै²
mṛtā́yāḥ / mṛtā́yai²
मृताभ्याम्
mṛtā́bhyām
मृताभ्यः
mṛtā́bhyaḥ
Genitive मृतायाः / मृतायै²
mṛtā́yāḥ / mṛtā́yai²
मृतयोः
mṛtáyoḥ
मृतानाम्
mṛtā́nām
Locative मृतायाम्
mṛtā́yām
मृतयोः
mṛtáyoḥ
मृतासु
mṛtā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मृत (mṛtá)
Singular Dual Plural
Nominative मृतम्
mṛtám
मृते
mṛté
मृतानि / मृता¹
mṛtā́ni / mṛtā́¹
Vocative मृत
mṛ́ta
मृते
mṛ́te
मृतानि / मृता¹
mṛ́tāni / mṛ́tā¹
Accusative मृतम्
mṛtám
मृते
mṛté
मृतानि / मृता¹
mṛtā́ni / mṛtā́¹
Instrumental मृतेन
mṛténa
मृताभ्याम्
mṛtā́bhyām
मृतैः / मृतेभिः¹
mṛtaíḥ / mṛtébhiḥ¹
Dative मृताय
mṛtā́ya
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Ablative मृतात्
mṛtā́t
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Genitive मृतस्य
mṛtásya
मृतयोः
mṛtáyoḥ
मृतानाम्
mṛtā́nām
Locative मृते
mṛté
मृतयोः
mṛtáyoḥ
मृतेषु
mṛtéṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

Noun[edit]

मृत (mṛta) stemn

  1. death

Declension[edit]

Neuter a-stem declension of मृत (mṛta)
Singular Dual Plural
Nominative मृतम्
mṛtam
मृते
mṛte
मृतानि / मृता¹
mṛtāni / mṛtā¹
Vocative मृत
mṛta
मृते
mṛte
मृतानि / मृता¹
mṛtāni / mṛtā¹
Accusative मृतम्
mṛtam
मृते
mṛte
मृतानि / मृता¹
mṛtāni / mṛtā¹
Instrumental मृतेन
mṛtena
मृताभ्याम्
mṛtābhyām
मृतैः / मृतेभिः¹
mṛtaiḥ / mṛtebhiḥ¹
Dative मृताय
mṛtāya
मृताभ्याम्
mṛtābhyām
मृतेभ्यः
mṛtebhyaḥ
Ablative मृतात्
mṛtāt
मृताभ्याम्
mṛtābhyām
मृतेभ्यः
mṛtebhyaḥ
Genitive मृतस्य
mṛtasya
मृतयोः
mṛtayoḥ
मृतानाम्
mṛtānām
Locative मृते
mṛte
मृतयोः
mṛtayoḥ
मृतेषु
mṛteṣu
Notes
  • ¹Vedic

Related terms[edit]

References[edit]