म्रक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root म्रक्ष् (mrakṣ).

Pronunciation

[edit]

Adjective

[edit]

म्रक्ष (mrakṣa) stem

  1. rubbing, grinding down, destroying

Declension

[edit]
Masculine a-stem declension of म्रक्ष
Nom. sg. म्रक्षः (mrakṣaḥ)
Gen. sg. म्रक्षस्य (mrakṣasya)
Singular Dual Plural
Nominative म्रक्षः (mrakṣaḥ) म्रक्षौ (mrakṣau) म्रक्षाः (mrakṣāḥ)
Vocative म्रक्ष (mrakṣa) म्रक्षौ (mrakṣau) म्रक्षाः (mrakṣāḥ)
Accusative म्रक्षम् (mrakṣam) म्रक्षौ (mrakṣau) म्रक्षान् (mrakṣān)
Instrumental म्रक्षेन (mrakṣena) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षैः (mrakṣaiḥ)
Dative म्रक्षाय (mrakṣāya) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
Ablative म्रक्षात् (mrakṣāt) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
Genitive म्रक्षस्य (mrakṣasya) म्रक्षयोः (mrakṣayoḥ) म्रक्षानाम् (mrakṣānām)
Locative म्रक्षे (mrakṣe) म्रक्षयोः (mrakṣayoḥ) म्रक्षेषु (mrakṣeṣu)
Feminine ā-stem declension of म्रक्ष
Nom. sg. म्रक्षा (mrakṣā)
Gen. sg. म्रक्षायाः (mrakṣāyāḥ)
Singular Dual Plural
Nominative म्रक्षा (mrakṣā) म्रक्षे (mrakṣe) म्रक्षाः (mrakṣāḥ)
Vocative म्रक्षे (mrakṣe) म्रक्षे (mrakṣe) म्रक्षाः (mrakṣāḥ)
Accusative म्रक्षाम् (mrakṣām) म्रक्षे (mrakṣe) म्रक्षाः (mrakṣāḥ)
Instrumental म्रक्षया (mrakṣayā) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षाभिः (mrakṣābhiḥ)
Dative म्रक्षायै (mrakṣāyai) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षाभ्यः (mrakṣābhyaḥ)
Ablative म्रक्षायाः (mrakṣāyāḥ) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षाभ्यः (mrakṣābhyaḥ)
Genitive म्रक्षायाः (mrakṣāyāḥ) म्रक्षयोः (mrakṣayoḥ) म्रक्षानाम् (mrakṣānām)
Locative म्रक्षायाम् (mrakṣāyām) म्रक्षयोः (mrakṣayoḥ) म्रक्षासु (mrakṣāsu)
Neuter a-stem declension of म्रक्ष
Nom. sg. म्रक्षम् (mrakṣam)
Gen. sg. म्रक्षस्य (mrakṣasya)
Singular Dual Plural
Nominative म्रक्षम् (mrakṣam) म्रक्षे (mrakṣe) म्रक्षानि (mrakṣāni)
Vocative म्रक्ष (mrakṣa) म्रक्षे (mrakṣe) म्रक्षानि (mrakṣāni)
Accusative म्रक्षम् (mrakṣam) म्रक्षे (mrakṣe) म्रक्षानि (mrakṣāni)
Instrumental म्रक्षेन (mrakṣena) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षैः (mrakṣaiḥ)
Dative म्रक्षाय (mrakṣāya) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
Ablative म्रक्षात् (mrakṣāt) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
Genitive म्रक्षस्य (mrakṣasya) म्रक्षयोः (mrakṣayoḥ) म्रक्षानाम् (mrakṣānām)
Locative म्रक्षे (mrakṣe) म्रक्षयोः (mrakṣayoḥ) म्रक्षेषु (mrakṣeṣu)

Noun

[edit]

म्रक्ष (mrakṣa) stemm

  1. concealment of one's vices, hypocrisy (with Buddhists, one of the 24 minor evil qualities

Declension

[edit]
Masculine a-stem declension of म्रक्ष (mrakṣa)
Singular Dual Plural
Nominative म्रक्षः
mrakṣaḥ
म्रक्षौ / म्रक्षा¹
mrakṣau / mrakṣā¹
म्रक्षाः / म्रक्षासः¹
mrakṣāḥ / mrakṣāsaḥ¹
Vocative म्रक्ष
mrakṣa
म्रक्षौ / म्रक्षा¹
mrakṣau / mrakṣā¹
म्रक्षाः / म्रक्षासः¹
mrakṣāḥ / mrakṣāsaḥ¹
Accusative म्रक्षम्
mrakṣam
म्रक्षौ / म्रक्षा¹
mrakṣau / mrakṣā¹
म्रक्षान्
mrakṣān
Instrumental म्रक्षेण
mrakṣeṇa
म्रक्षाभ्याम्
mrakṣābhyām
म्रक्षैः / म्रक्षेभिः¹
mrakṣaiḥ / mrakṣebhiḥ¹
Dative म्रक्षाय
mrakṣāya
म्रक्षाभ्याम्
mrakṣābhyām
म्रक्षेभ्यः
mrakṣebhyaḥ
Ablative म्रक्षात्
mrakṣāt
म्रक्षाभ्याम्
mrakṣābhyām
म्रक्षेभ्यः
mrakṣebhyaḥ
Genitive म्रक्षस्य
mrakṣasya
म्रक्षयोः
mrakṣayoḥ
म्रक्षाणाम्
mrakṣāṇām
Locative म्रक्षे
mrakṣe
म्रक्षयोः
mrakṣayoḥ
म्रक्षेषु
mrakṣeṣu
Notes
  • ¹Vedic

References

[edit]