यौष्माक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of युष्माक (yuṣmā́ka)

Pronunciation[edit]

Adjective[edit]

यौष्माक (yauṣmāka) stem

  1. your, yours

Declension[edit]

Masculine a-stem declension of यौष्माक (yauṣmāka)
Singular Dual Plural
Nominative यौष्माकः
yauṣmākaḥ
यौष्माकौ / यौष्माका¹
yauṣmākau / yauṣmākā¹
यौष्माकाः / यौष्माकासः¹
yauṣmākāḥ / yauṣmākāsaḥ¹
Vocative यौष्माक
yauṣmāka
यौष्माकौ / यौष्माका¹
yauṣmākau / yauṣmākā¹
यौष्माकाः / यौष्माकासः¹
yauṣmākāḥ / yauṣmākāsaḥ¹
Accusative यौष्माकम्
yauṣmākam
यौष्माकौ / यौष्माका¹
yauṣmākau / yauṣmākā¹
यौष्माकान्
yauṣmākān
Instrumental यौष्माकेण
yauṣmākeṇa
यौष्माकाभ्याम्
yauṣmākābhyām
यौष्माकैः / यौष्माकेभिः¹
yauṣmākaiḥ / yauṣmākebhiḥ¹
Dative यौष्माकाय
yauṣmākāya
यौष्माकाभ्याम्
yauṣmākābhyām
यौष्माकेभ्यः
yauṣmākebhyaḥ
Ablative यौष्माकात्
yauṣmākāt
यौष्माकाभ्याम्
yauṣmākābhyām
यौष्माकेभ्यः
yauṣmākebhyaḥ
Genitive यौष्माकस्य
yauṣmākasya
यौष्माकयोः
yauṣmākayoḥ
यौष्माकाणाम्
yauṣmākāṇām
Locative यौष्माके
yauṣmāke
यौष्माकयोः
yauṣmākayoḥ
यौष्माकेषु
yauṣmākeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of यौष्माकी (yauṣmākī)
Singular Dual Plural
Nominative यौष्माकी
yauṣmākī
यौष्माक्यौ / यौष्माकी¹
yauṣmākyau / yauṣmākī¹
यौष्माक्यः / यौष्माकीः¹
yauṣmākyaḥ / yauṣmākīḥ¹
Vocative यौष्माकि
yauṣmāki
यौष्माक्यौ / यौष्माकी¹
yauṣmākyau / yauṣmākī¹
यौष्माक्यः / यौष्माकीः¹
yauṣmākyaḥ / yauṣmākīḥ¹
Accusative यौष्माकीम्
yauṣmākīm
यौष्माक्यौ / यौष्माकी¹
yauṣmākyau / yauṣmākī¹
यौष्माकीः
yauṣmākīḥ
Instrumental यौष्माक्या
yauṣmākyā
यौष्माकीभ्याम्
yauṣmākībhyām
यौष्माकीभिः
yauṣmākībhiḥ
Dative यौष्माक्यै
yauṣmākyai
यौष्माकीभ्याम्
yauṣmākībhyām
यौष्माकीभ्यः
yauṣmākībhyaḥ
Ablative यौष्माक्याः / यौष्माक्यै²
yauṣmākyāḥ / yauṣmākyai²
यौष्माकीभ्याम्
yauṣmākībhyām
यौष्माकीभ्यः
yauṣmākībhyaḥ
Genitive यौष्माक्याः / यौष्माक्यै²
yauṣmākyāḥ / yauṣmākyai²
यौष्माक्योः
yauṣmākyoḥ
यौष्माकीणाम्
yauṣmākīṇām
Locative यौष्माक्याम्
yauṣmākyām
यौष्माक्योः
yauṣmākyoḥ
यौष्माकीषु
yauṣmākīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यौष्माक (yauṣmāka)
Singular Dual Plural
Nominative यौष्माकम्
yauṣmākam
यौष्माके
yauṣmāke
यौष्माकाणि / यौष्माका¹
yauṣmākāṇi / yauṣmākā¹
Vocative यौष्माक
yauṣmāka
यौष्माके
yauṣmāke
यौष्माकाणि / यौष्माका¹
yauṣmākāṇi / yauṣmākā¹
Accusative यौष्माकम्
yauṣmākam
यौष्माके
yauṣmāke
यौष्माकाणि / यौष्माका¹
yauṣmākāṇi / yauṣmākā¹
Instrumental यौष्माकेण
yauṣmākeṇa
यौष्माकाभ्याम्
yauṣmākābhyām
यौष्माकैः / यौष्माकेभिः¹
yauṣmākaiḥ / yauṣmākebhiḥ¹
Dative यौष्माकाय
yauṣmākāya
यौष्माकाभ्याम्
yauṣmākābhyām
यौष्माकेभ्यः
yauṣmākebhyaḥ
Ablative यौष्माकात्
yauṣmākāt
यौष्माकाभ्याम्
yauṣmākābhyām
यौष्माकेभ्यः
yauṣmākebhyaḥ
Genitive यौष्माकस्य
yauṣmākasya
यौष्माकयोः
yauṣmākayoḥ
यौष्माकाणाम्
yauṣmākāṇām
Locative यौष्माके
yauṣmāke
यौष्माकयोः
yauṣmākayoḥ
यौष्माकेषु
yauṣmākeṣu
Notes
  • ¹Vedic

References[edit]