रुक्मिणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From रुक्म (rukma, bright, radiant)

Pronunciation

[edit]

Noun

[edit]

रुक्मिणी (rukmiṇī) stemf

  1. Rukmini, first queen of Krishna.

Declension

[edit]
Feminine ī-stem declension of रुक्मिणी (rukmiṇī)
Singular Dual Plural
Nominative रुक्मिणी
rukmiṇī
रुक्मिण्यौ
rukmiṇyau
रुक्मिण्यः
rukmiṇyaḥ
Vocative रुक्मिणि
rukmiṇi
रुक्मिण्यौ
rukmiṇyau
रुक्मिण्यः
rukmiṇyaḥ
Accusative रुक्मिणीम्
rukmiṇīm
रुक्मिण्यौ
rukmiṇyau
रुक्मिणीः
rukmiṇīḥ
Instrumental रुक्मिण्या
rukmiṇyā
रुक्मिणीभ्याम्
rukmiṇībhyām
रुक्मिणीभिः
rukmiṇībhiḥ
Dative रुक्मिण्यै
rukmiṇyai
रुक्मिणीभ्याम्
rukmiṇībhyām
रुक्मिणीभ्यः
rukmiṇībhyaḥ
Ablative रुक्मिण्याः
rukmiṇyāḥ
रुक्मिणीभ्याम्
rukmiṇībhyām
रुक्मिणीभ्यः
rukmiṇībhyaḥ
Genitive रुक्मिण्याः
rukmiṇyāḥ
रुक्मिण्योः
rukmiṇyoḥ
रुक्मिणीनाम्
rukmiṇīnām
Locative रुक्मिण्याम्
rukmiṇyām
रुक्मिण्योः
rukmiṇyoḥ
रुक्मिणीषु
rukmiṇīṣu

Descendants

[edit]
  • Telugu: రుక్మిణి (rukmiṇi)

References

[edit]