रोपयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

A later form of रोहयति (roháyati), causative verb of रुह् (ruh).

Pronunciation[edit]

Verb[edit]

रोपयति (ropayati) third-singular present indicative (root रुह्, class 10, type P, causative)

  1. to elevate
  2. to increase
  3. to lay out
  4. to plant, to sow
  5. to treat, to heal
    • c. 700 CE, Daṇḍin, Daśa-kumāra-carita :
      अमुं च रोपितव्रणं तैलादिभिरामिषेण शाकेनात्मतुल्यं पुपोषा
      amuṃ ca ropitavraṇaṃ tailādibhirāmiṣeṇa śākenātmatulyaṃ pupoṣā

Declension[edit]

Present: रोपयति (ropayati), रोपयते (ropayate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रोपयति
ropayati
रोपयतः
ropayataḥ
रोपयन्ति
ropayanti
रोपयते
ropayate
रोपयेते
ropayete
रोपयन्ते
ropayante
Second रोपयसि
ropayasi
रोपयथः
ropayathaḥ
रोपयथ
ropayatha
रोपयसे
ropayase
रोपयेथे
ropayethe
रोपयध्वे
ropayadhve
First रोपयामि
ropayāmi
रोपयावः
ropayāvaḥ
रोपयामः
ropayāmaḥ
रोपये
ropaye
रोपयावहे
ropayāvahe
रोपयामहे
ropayāmahe
Imperative
Third रोपयतु
ropayatu
रोपयताम्
ropayatām
रोपयन्तु
ropayantu
रोपयताम्
ropayatām
रोपयेताम्
ropayetām
रोपयन्ताम्
ropayantām
Second रोपय
ropaya
रोपयतम्
ropayatam
रोपयत
ropayata
रोपयस्व
ropayasva
रोपयेथाम्
ropayethām
रोपयध्वम्
ropayadhvam
First रोपयाणि
ropayāṇi
रोपयाव
ropayāva
रोपयाम
ropayāma
रोपयै
ropayai
रोपयावहै
ropayāvahai
रोपयामहै
ropayāmahai
Optative/Potential
Third रोपयेत्
ropayet
रोपयेताम्
ropayetām
रोपयेयुः
ropayeyuḥ
रोपयेत
ropayeta
रोपयेयाताम्
ropayeyātām
रोपयेरन्
ropayeran
Second रोपयेः
ropayeḥ
रोपयेतम्
ropayetam
रोपयेत
ropayeta
रोपयेथाः
ropayethāḥ
रोपयेयाथाम्
ropayeyāthām
रोपयेध्वम्
ropayedhvam
First रोपयेयम्
ropayeyam
रोपयेव
ropayeva
रोपयेम
ropayema
रोपयेय
ropayeya
रोपयेवहि
ropayevahi
रोपयेमहि
ropayemahi
Participles
रोपयत्
ropayat
रोपयमाण / रोपयाण¹
ropayamāṇa / ropayāṇa¹
Notes
  • ¹Later Sanskrit

Descendants[edit]

  • Assamese: ৰোৱা (rüa)
  • Pali: rōpēti

References[edit]