वाराह

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of वराह (varāha).

Pronunciation

[edit]

Adjective

[edit]

वाराह (vā́rāha) stem

  1. relating to a boar, coming from a boar
    • c. 400 BCE, Mahābhārata Sabha Parva.Chapter 4:
      ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः।
      अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः॥
      साज्येन पायसेनैव मधुना मिश्रितेन च।
      भक्ष्यैर् मूलैः फलैश् चैव मांसैर् वाराहहारिणैः।
      tataḥ praveśanaṃ tasyāṃ cakre rājā yudhiṣṭhiraḥ.
      ayutaṃ bhojayitvā tu brāhmaṇānāṃ narādhipaḥ.
      sājyena pāyasenaiva madhunā miśritena ca.
      bhakṣyair mūlaiḥ phalaiś caiva māṃsair vārāhahāriṇaiḥ.
      Then that chief of men, king Yudhishthira, entered that palatial sabha having first fed ten thousand Brahmanas with preparations of milk and rice mixed with clarified butter and honey with fruits and roots, and with boar-meat and venison.

Declension

[edit]
Masculine a-stem declension of वाराह (vā́rāha)
Singular Dual Plural
Nominative वाराहः
vā́rāhaḥ
वाराहौ / वाराहा¹
vā́rāhau / vā́rāhā¹
वाराहाः / वाराहासः¹
vā́rāhāḥ / vā́rāhāsaḥ¹
Vocative वाराह
vā́rāha
वाराहौ / वाराहा¹
vā́rāhau / vā́rāhā¹
वाराहाः / वाराहासः¹
vā́rāhāḥ / vā́rāhāsaḥ¹
Accusative वाराहम्
vā́rāham
वाराहौ / वाराहा¹
vā́rāhau / vā́rāhā¹
वाराहान्
vā́rāhān
Instrumental वाराहेण
vā́rāheṇa
वाराहाभ्याम्
vā́rāhābhyām
वाराहैः / वाराहेभिः¹
vā́rāhaiḥ / vā́rāhebhiḥ¹
Dative वाराहाय
vā́rāhāya
वाराहाभ्याम्
vā́rāhābhyām
वाराहेभ्यः
vā́rāhebhyaḥ
Ablative वाराहात्
vā́rāhāt
वाराहाभ्याम्
vā́rāhābhyām
वाराहेभ्यः
vā́rāhebhyaḥ
Genitive वाराहस्य
vā́rāhasya
वाराहयोः
vā́rāhayoḥ
वाराहाणाम्
vā́rāhāṇām
Locative वाराहे
vā́rāhe
वाराहयोः
vā́rāhayoḥ
वाराहेषु
vā́rāheṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वाराही (vā́rāhī)
Singular Dual Plural
Nominative वाराही
vā́rāhī
वाराह्यौ / वाराही¹
vā́rāhyau / vā́rāhī¹
वाराह्यः / वाराहीः¹
vā́rāhyaḥ / vā́rāhīḥ¹
Vocative वाराहि
vā́rāhi
वाराह्यौ / वाराही¹
vā́rāhyau / vā́rāhī¹
वाराह्यः / वाराहीः¹
vā́rāhyaḥ / vā́rāhīḥ¹
Accusative वाराहीम्
vā́rāhīm
वाराह्यौ / वाराही¹
vā́rāhyau / vā́rāhī¹
वाराहीः
vā́rāhīḥ
Instrumental वाराह्या
vā́rāhyā
वाराहीभ्याम्
vā́rāhībhyām
वाराहीभिः
vā́rāhībhiḥ
Dative वाराह्यै
vā́rāhyai
वाराहीभ्याम्
vā́rāhībhyām
वाराहीभ्यः
vā́rāhībhyaḥ
Ablative वाराह्याः / वाराह्यै²
vā́rāhyāḥ / vā́rāhyai²
वाराहीभ्याम्
vā́rāhībhyām
वाराहीभ्यः
vā́rāhībhyaḥ
Genitive वाराह्याः / वाराह्यै²
vā́rāhyāḥ / vā́rāhyai²
वाराह्योः
vā́rāhyoḥ
वाराहीणाम्
vā́rāhīṇām
Locative वाराह्याम्
vā́rāhyām
वाराह्योः
vā́rāhyoḥ
वाराहीषु
vā́rāhīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वाराह (vā́rāha)
Singular Dual Plural
Nominative वाराहम्
vā́rāham
वाराहे
vā́rāhe
वाराहाणि / वाराहा¹
vā́rāhāṇi / vā́rāhā¹
Vocative वाराह
vā́rāha
वाराहे
vā́rāhe
वाराहाणि / वाराहा¹
vā́rāhāṇi / vā́rāhā¹
Accusative वाराहम्
vā́rāham
वाराहे
vā́rāhe
वाराहाणि / वाराहा¹
vā́rāhāṇi / vā́rāhā¹
Instrumental वाराहेण
vā́rāheṇa
वाराहाभ्याम्
vā́rāhābhyām
वाराहैः / वाराहेभिः¹
vā́rāhaiḥ / vā́rāhebhiḥ¹
Dative वाराहाय
vā́rāhāya
वाराहाभ्याम्
vā́rāhābhyām
वाराहेभ्यः
vā́rāhebhyaḥ
Ablative वाराहात्
vā́rāhāt
वाराहाभ्याम्
vā́rāhābhyām
वाराहेभ्यः
vā́rāhebhyaḥ
Genitive वाराहस्य
vā́rāhasya
वाराहयोः
vā́rāhayoḥ
वाराहाणाम्
vā́rāhāṇām
Locative वाराहे
vā́rāhe
वाराहयोः
vā́rāhayoḥ
वाराहेषु
vā́rāheṣu
Notes
  • ¹Vedic