विदूषक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Adjective[edit]

विदूषक (vidūṣaka)

  1. disgraceful, defiling (BhP.)
  2. witty (W.)

Declension[edit]

Masculine a-stem declension of विदूषक (vidūṣaka)
Singular Dual Plural
Nominative विदूषकः
vidūṣakaḥ
विदूषकौ / विदूषका¹
vidūṣakau / vidūṣakā¹
विदूषकाः / विदूषकासः¹
vidūṣakāḥ / vidūṣakāsaḥ¹
Vocative विदूषक
vidūṣaka
विदूषकौ / विदूषका¹
vidūṣakau / vidūṣakā¹
विदूषकाः / विदूषकासः¹
vidūṣakāḥ / vidūṣakāsaḥ¹
Accusative विदूषकम्
vidūṣakam
विदूषकौ / विदूषका¹
vidūṣakau / vidūṣakā¹
विदूषकान्
vidūṣakān
Instrumental विदूषकेण
vidūṣakeṇa
विदूषकाभ्याम्
vidūṣakābhyām
विदूषकैः / विदूषकेभिः¹
vidūṣakaiḥ / vidūṣakebhiḥ¹
Dative विदूषकाय
vidūṣakāya
विदूषकाभ्याम्
vidūṣakābhyām
विदूषकेभ्यः
vidūṣakebhyaḥ
Ablative विदूषकात्
vidūṣakāt
विदूषकाभ्याम्
vidūṣakābhyām
विदूषकेभ्यः
vidūṣakebhyaḥ
Genitive विदूषकस्य
vidūṣakasya
विदूषकयोः
vidūṣakayoḥ
विदूषकाणाम्
vidūṣakāṇām
Locative विदूषके
vidūṣake
विदूषकयोः
vidūṣakayoḥ
विदूषकेषु
vidūṣakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विदूषिका (vidūṣikā)
Singular Dual Plural
Nominative विदूषिका
vidūṣikā
विदूषिके
vidūṣike
विदूषिकाः
vidūṣikāḥ
Vocative विदूषिके
vidūṣike
विदूषिके
vidūṣike
विदूषिकाः
vidūṣikāḥ
Accusative विदूषिकाम्
vidūṣikām
विदूषिके
vidūṣike
विदूषिकाः
vidūṣikāḥ
Instrumental विदूषिकया / विदूषिका¹
vidūṣikayā / vidūṣikā¹
विदूषिकाभ्याम्
vidūṣikābhyām
विदूषिकाभिः
vidūṣikābhiḥ
Dative विदूषिकायै
vidūṣikāyai
विदूषिकाभ्याम्
vidūṣikābhyām
विदूषिकाभ्यः
vidūṣikābhyaḥ
Ablative विदूषिकायाः / विदूषिकायै²
vidūṣikāyāḥ / vidūṣikāyai²
विदूषिकाभ्याम्
vidūṣikābhyām
विदूषिकाभ्यः
vidūṣikābhyaḥ
Genitive विदूषिकायाः / विदूषिकायै²
vidūṣikāyāḥ / vidūṣikāyai²
विदूषिकयोः
vidūṣikayoḥ
विदूषिकाणाम्
vidūṣikāṇām
Locative विदूषिकायाम्
vidūṣikāyām
विदूषिकयोः
vidūṣikayoḥ
विदूषिकासु
vidūṣikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विदूषक (vidūṣaka)
Singular Dual Plural
Nominative विदूषकम्
vidūṣakam
विदूषके
vidūṣake
विदूषकाणि / विदूषका¹
vidūṣakāṇi / vidūṣakā¹
Vocative विदूषक
vidūṣaka
विदूषके
vidūṣake
विदूषकाणि / विदूषका¹
vidūṣakāṇi / vidūṣakā¹
Accusative विदूषकम्
vidūṣakam
विदूषके
vidūṣake
विदूषकाणि / विदूषका¹
vidūṣakāṇi / vidūṣakā¹
Instrumental विदूषकेण
vidūṣakeṇa
विदूषकाभ्याम्
vidūṣakābhyām
विदूषकैः / विदूषकेभिः¹
vidūṣakaiḥ / vidūṣakebhiḥ¹
Dative विदूषकाय
vidūṣakāya
विदूषकाभ्याम्
vidūṣakābhyām
विदूषकेभ्यः
vidūṣakebhyaḥ
Ablative विदूषकात्
vidūṣakāt
विदूषकाभ्याम्
vidūṣakābhyām
विदूषकेभ्यः
vidūṣakebhyaḥ
Genitive विदूषकस्य
vidūṣakasya
विदूषकयोः
vidūṣakayoḥ
विदूषकाणाम्
vidūṣakāṇām
Locative विदूषके
vidūṣake
विदूषकयोः
vidūṣakayoḥ
विदूषकेषु
vidūṣakeṣu
Notes
  • ¹Vedic

Noun[edit]

विदूषक (vidūṣaka) stemm

  1. jester, fool, particularly in drama (Hariv., Kāv., Sāh., etc.)
  2. libertine, catamite (L.)
  3. name of a Brahman (Kathās.)

Declension[edit]

Masculine a-stem declension of विदूषक
Nom. sg. विदूषकः (vidūṣakaḥ)
Gen. sg. विदूषकस्य (vidūṣakasya)
Singular Dual Plural
Nominative विदूषकः (vidūṣakaḥ) विदूषकौ (vidūṣakau) विदूषकाः (vidūṣakāḥ)
Vocative विदूषक (vidūṣaka) विदूषकौ (vidūṣakau) विदूषकाः (vidūṣakāḥ)
Accusative विदूषकम् (vidūṣakam) विदूषकौ (vidūṣakau) विदूषकान् (vidūṣakān)
Instrumental विदूषकेन (vidūṣakena) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकैः (vidūṣakaiḥ)
Dative विदूषकाय (vidūṣakāya) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
Ablative विदूषकात् (vidūṣakāt) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
Genitive विदूषकस्य (vidūṣakasya) विदूषकयोः (vidūṣakayoḥ) विदूषकानाम् (vidūṣakānām)
Locative विदूषके (vidūṣake) विदूषकयोः (vidūṣakayoḥ) विदूषकेषु (vidūṣakeṣu)

References[edit]