विद्यादेवी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From विद्या (vidyā́, learning) +‎ देवी (dévī, devī́, goddess).

Pronunciation[edit]

Noun[edit]

विद्यादेवी (vidyādevī) stemf

  1. a female divinity peculiar to the Jains (16 are named)

Declension[edit]

Feminine ī-stem declension of विद्यादेवी (vidyādevī)
Singular Dual Plural
Nominative विद्यादेवी
vidyādevī
विद्यादेव्यौ / विद्यादेवी¹
vidyādevyau / vidyādevī¹
विद्यादेव्यः / विद्यादेवीः¹
vidyādevyaḥ / vidyādevīḥ¹
Vocative विद्यादेवि
vidyādevi
विद्यादेव्यौ / विद्यादेवी¹
vidyādevyau / vidyādevī¹
विद्यादेव्यः / विद्यादेवीः¹
vidyādevyaḥ / vidyādevīḥ¹
Accusative विद्यादेवीम्
vidyādevīm
विद्यादेव्यौ / विद्यादेवी¹
vidyādevyau / vidyādevī¹
विद्यादेवीः
vidyādevīḥ
Instrumental विद्यादेव्या
vidyādevyā
विद्यादेवीभ्याम्
vidyādevībhyām
विद्यादेवीभिः
vidyādevībhiḥ
Dative विद्यादेव्यै
vidyādevyai
विद्यादेवीभ्याम्
vidyādevībhyām
विद्यादेवीभ्यः
vidyādevībhyaḥ
Ablative विद्यादेव्याः / विद्यादेव्यै²
vidyādevyāḥ / vidyādevyai²
विद्यादेवीभ्याम्
vidyādevībhyām
विद्यादेवीभ्यः
vidyādevībhyaḥ
Genitive विद्यादेव्याः / विद्यादेव्यै²
vidyādevyāḥ / vidyādevyai²
विद्यादेव्योः
vidyādevyoḥ
विद्यादेवीनाम्
vidyādevīnām
Locative विद्यादेव्याम्
vidyādevyām
विद्यादेव्योः
vidyādevyoḥ
विद्यादेवीषु
vidyādevīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]