वेदक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

विद् (vid) +‎ -अक (-aka).

Pronunciation[edit]

Adjective[edit]

वेदक (vedaka) stem

  1. making known, announcing, proclaiming
    • Rājat
  2. restoring to consciousness

Declension[edit]

Masculine a-stem declension of वेदक (vedaka)
Singular Dual Plural
Nominative वेदकः
vedakaḥ
वेदकौ / वेदका¹
vedakau / vedakā¹
वेदकाः / वेदकासः¹
vedakāḥ / vedakāsaḥ¹
Vocative वेदक
vedaka
वेदकौ / वेदका¹
vedakau / vedakā¹
वेदकाः / वेदकासः¹
vedakāḥ / vedakāsaḥ¹
Accusative वेदकम्
vedakam
वेदकौ / वेदका¹
vedakau / vedakā¹
वेदकान्
vedakān
Instrumental वेदकेन
vedakena
वेदकाभ्याम्
vedakābhyām
वेदकैः / वेदकेभिः¹
vedakaiḥ / vedakebhiḥ¹
Dative वेदकाय
vedakāya
वेदकाभ्याम्
vedakābhyām
वेदकेभ्यः
vedakebhyaḥ
Ablative वेदकात्
vedakāt
वेदकाभ्याम्
vedakābhyām
वेदकेभ्यः
vedakebhyaḥ
Genitive वेदकस्य
vedakasya
वेदकयोः
vedakayoḥ
वेदकानाम्
vedakānām
Locative वेदके
vedake
वेदकयोः
vedakayoḥ
वेदकेषु
vedakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वेदिका (vedikā)
Singular Dual Plural
Nominative वेदिका
vedikā
वेदिके
vedike
वेदिकाः
vedikāḥ
Vocative वेदिके
vedike
वेदिके
vedike
वेदिकाः
vedikāḥ
Accusative वेदिकाम्
vedikām
वेदिके
vedike
वेदिकाः
vedikāḥ
Instrumental वेदिकया / वेदिका¹
vedikayā / vedikā¹
वेदिकाभ्याम्
vedikābhyām
वेदिकाभिः
vedikābhiḥ
Dative वेदिकायै
vedikāyai
वेदिकाभ्याम्
vedikābhyām
वेदिकाभ्यः
vedikābhyaḥ
Ablative वेदिकायाः / वेदिकायै²
vedikāyāḥ / vedikāyai²
वेदिकाभ्याम्
vedikābhyām
वेदिकाभ्यः
vedikābhyaḥ
Genitive वेदिकायाः / वेदिकायै²
vedikāyāḥ / vedikāyai²
वेदिकयोः
vedikayoḥ
वेदिकानाम्
vedikānām
Locative वेदिकायाम्
vedikāyām
वेदिकयोः
vedikayoḥ
वेदिकासु
vedikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वेदक (vedaka)
Singular Dual Plural
Nominative वेदकम्
vedakam
वेदके
vedake
वेदकानि / वेदका¹
vedakāni / vedakā¹
Vocative वेदक
vedaka
वेदके
vedake
वेदकानि / वेदका¹
vedakāni / vedakā¹
Accusative वेदकम्
vedakam
वेदके
vedake
वेदकानि / वेदका¹
vedakāni / vedakā¹
Instrumental वेदकेन
vedakena
वेदकाभ्याम्
vedakābhyām
वेदकैः / वेदकेभिः¹
vedakaiḥ / vedakebhiḥ¹
Dative वेदकाय
vedakāya
वेदकाभ्याम्
vedakābhyām
वेदकेभ्यः
vedakebhyaḥ
Ablative वेदकात्
vedakāt
वेदकाभ्याम्
vedakābhyām
वेदकेभ्यः
vedakebhyaḥ
Genitive वेदकस्य
vedakasya
वेदकयोः
vedakayoḥ
वेदकानाम्
vedakānām
Locative वेदके
vedake
वेदकयोः
vedakayoḥ
वेदकेषु
vedakeṣu
Notes
  • ¹Vedic

References[edit]