वैदेह

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Vṛddhi derivative of विदेह (videha).

Pronunciation[edit]

Adjective[edit]

वैदेह (vaideha) stem

  1. of the country Videha

Declension[edit]

Masculine a-stem declension of वैदेह (vaideha)
Singular Dual Plural
Nominative वैदेहः
vaidehaḥ
वैदेहौ / वैदेहा¹
vaidehau / vaidehā¹
वैदेहाः / वैदेहासः¹
vaidehāḥ / vaidehāsaḥ¹
Vocative वैदेह
vaideha
वैदेहौ / वैदेहा¹
vaidehau / vaidehā¹
वैदेहाः / वैदेहासः¹
vaidehāḥ / vaidehāsaḥ¹
Accusative वैदेहम्
vaideham
वैदेहौ / वैदेहा¹
vaidehau / vaidehā¹
वैदेहान्
vaidehān
Instrumental वैदेहेन
vaidehena
वैदेहाभ्याम्
vaidehābhyām
वैदेहैः / वैदेहेभिः¹
vaidehaiḥ / vaidehebhiḥ¹
Dative वैदेहाय
vaidehāya
वैदेहाभ्याम्
vaidehābhyām
वैदेहेभ्यः
vaidehebhyaḥ
Ablative वैदेहात्
vaidehāt
वैदेहाभ्याम्
vaidehābhyām
वैदेहेभ्यः
vaidehebhyaḥ
Genitive वैदेहस्य
vaidehasya
वैदेहयोः
vaidehayoḥ
वैदेहानाम्
vaidehānām
Locative वैदेहे
vaidehe
वैदेहयोः
vaidehayoḥ
वैदेहेषु
vaideheṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैदेही (vaidehī)
Singular Dual Plural
Nominative वैदेही
vaidehī
वैदेह्यौ / वैदेही¹
vaidehyau / vaidehī¹
वैदेह्यः / वैदेहीः¹
vaidehyaḥ / vaidehīḥ¹
Vocative वैदेहि
vaidehi
वैदेह्यौ / वैदेही¹
vaidehyau / vaidehī¹
वैदेह्यः / वैदेहीः¹
vaidehyaḥ / vaidehīḥ¹
Accusative वैदेहीम्
vaidehīm
वैदेह्यौ / वैदेही¹
vaidehyau / vaidehī¹
वैदेहीः
vaidehīḥ
Instrumental वैदेह्या
vaidehyā
वैदेहीभ्याम्
vaidehībhyām
वैदेहीभिः
vaidehībhiḥ
Dative वैदेह्यै
vaidehyai
वैदेहीभ्याम्
vaidehībhyām
वैदेहीभ्यः
vaidehībhyaḥ
Ablative वैदेह्याः / वैदेह्यै²
vaidehyāḥ / vaidehyai²
वैदेहीभ्याम्
vaidehībhyām
वैदेहीभ्यः
vaidehībhyaḥ
Genitive वैदेह्याः / वैदेह्यै²
vaidehyāḥ / vaidehyai²
वैदेह्योः
vaidehyoḥ
वैदेहीनाम्
vaidehīnām
Locative वैदेह्याम्
vaidehyām
वैदेह्योः
vaidehyoḥ
वैदेहीषु
vaidehīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैदेह (vaideha)
Singular Dual Plural
Nominative वैदेहम्
vaideham
वैदेहे
vaidehe
वैदेहानि / वैदेहा¹
vaidehāni / vaidehā¹
Vocative वैदेह
vaideha
वैदेहे
vaidehe
वैदेहानि / वैदेहा¹
vaidehāni / vaidehā¹
Accusative वैदेहम्
vaideham
वैदेहे
vaidehe
वैदेहानि / वैदेहा¹
vaidehāni / vaidehā¹
Instrumental वैदेहेन
vaidehena
वैदेहाभ्याम्
vaidehābhyām
वैदेहैः / वैदेहेभिः¹
vaidehaiḥ / vaidehebhiḥ¹
Dative वैदेहाय
vaidehāya
वैदेहाभ्याम्
vaidehābhyām
वैदेहेभ्यः
vaidehebhyaḥ
Ablative वैदेहात्
vaidehāt
वैदेहाभ्याम्
vaidehābhyām
वैदेहेभ्यः
vaidehebhyaḥ
Genitive वैदेहस्य
vaidehasya
वैदेहयोः
vaidehayoḥ
वैदेहानाम्
vaidehānām
Locative वैदेहे
vaidehe
वैदेहयोः
vaidehayoḥ
वैदेहेषु
vaideheṣu
Notes
  • ¹Vedic

Noun[edit]

वैदेह (vaideha) stemm

  1. a king of the Vaidehas
  2. a Vaideha man

Declension[edit]

Masculine a-stem declension of वैदेह (vaideha)
Singular Dual Plural
Nominative वैदेहः
vaidehaḥ
वैदेहौ / वैदेहा¹
vaidehau / vaidehā¹
वैदेहाः / वैदेहासः¹
vaidehāḥ / vaidehāsaḥ¹
Vocative वैदेह
vaideha
वैदेहौ / वैदेहा¹
vaidehau / vaidehā¹
वैदेहाः / वैदेहासः¹
vaidehāḥ / vaidehāsaḥ¹
Accusative वैदेहम्
vaideham
वैदेहौ / वैदेहा¹
vaidehau / vaidehā¹
वैदेहान्
vaidehān
Instrumental वैदेहेन
vaidehena
वैदेहाभ्याम्
vaidehābhyām
वैदेहैः / वैदेहेभिः¹
vaidehaiḥ / vaidehebhiḥ¹
Dative वैदेहाय
vaidehāya
वैदेहाभ्याम्
vaidehābhyām
वैदेहेभ्यः
vaidehebhyaḥ
Ablative वैदेहात्
vaidehāt
वैदेहाभ्याम्
vaidehābhyām
वैदेहेभ्यः
vaidehebhyaḥ
Genitive वैदेहस्य
vaidehasya
वैदेहयोः
vaidehayoḥ
वैदेहानाम्
vaidehānām
Locative वैदेहे
vaidehe
वैदेहयोः
vaidehayoḥ
वैदेहेषु
vaideheṣu
Notes
  • ¹Vedic

References[edit]