Jump to content

शस्त

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *ćastás, from Proto-Indo-European *ḱn̥s-tó-s, from *ḱens-. Cognate with Avestan (𐬀𐬌𐬡𐬌-)𐬯𐬀𐬯𐬙𐬀 ((aiβi-)sasta).

Pronunciation

[edit]

Adjective

[edit]

शस्त (śastá) stem

  1. recited, repeated
  2. praised, commended, approved

Declension

[edit]
Masculine a-stem declension of शस्त
singular dual plural
nominative शस्तः (śastáḥ) शस्तौ (śastaú)
शस्ता¹ (śastā́¹)
शस्ताः (śastā́ḥ)
शस्तासः¹ (śastā́saḥ¹)
accusative शस्तम् (śastám) शस्तौ (śastaú)
शस्ता¹ (śastā́¹)
शस्तान् (śastā́n)
instrumental शस्तेन (śasténa) शस्ताभ्याम् (śastā́bhyām) शस्तैः (śastaíḥ)
शस्तेभिः¹ (śastébhiḥ¹)
dative शस्ताय (śastā́ya) शस्ताभ्याम् (śastā́bhyām) शस्तेभ्यः (śastébhyaḥ)
ablative शस्तात् (śastā́t) शस्ताभ्याम् (śastā́bhyām) शस्तेभ्यः (śastébhyaḥ)
genitive शस्तस्य (śastásya) शस्तयोः (śastáyoḥ) शस्तानाम् (śastā́nām)
locative शस्ते (śasté) शस्तयोः (śastáyoḥ) शस्तेषु (śastéṣu)
vocative शस्त (śásta) शस्तौ (śástau)
शस्ता¹ (śástā¹)
शस्ताः (śástāḥ)
शस्तासः¹ (śástāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शस्ता
singular dual plural
nominative शस्ता (śastā́) शस्ते (śasté) शस्ताः (śastā́ḥ)
accusative शस्ताम् (śastā́m) शस्ते (śasté) शस्ताः (śastā́ḥ)
instrumental शस्तया (śastáyā)
शस्ता¹ (śastā́¹)
शस्ताभ्याम् (śastā́bhyām) शस्ताभिः (śastā́bhiḥ)
dative शस्तायै (śastā́yai) शस्ताभ्याम् (śastā́bhyām) शस्ताभ्यः (śastā́bhyaḥ)
ablative शस्तायाः (śastā́yāḥ)
शस्तायै² (śastā́yai²)
शस्ताभ्याम् (śastā́bhyām) शस्ताभ्यः (śastā́bhyaḥ)
genitive शस्तायाः (śastā́yāḥ)
शस्तायै² (śastā́yai²)
शस्तयोः (śastáyoḥ) शस्तानाम् (śastā́nām)
locative शस्तायाम् (śastā́yām) शस्तयोः (śastáyoḥ) शस्तासु (śastā́su)
vocative शस्ते (śáste) शस्ते (śáste) शस्ताः (śástāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शस्त
singular dual plural
nominative शस्तम् (śastám) शस्ते (śasté) शस्तानि (śastā́ni)
शस्ता¹ (śastā́¹)
accusative शस्तम् (śastám) शस्ते (śasté) शस्तानि (śastā́ni)
शस्ता¹ (śastā́¹)
instrumental शस्तेन (śasténa) शस्ताभ्याम् (śastā́bhyām) शस्तैः (śastaíḥ)
शस्तेभिः¹ (śastébhiḥ¹)
dative शस्ताय (śastā́ya) शस्ताभ्याम् (śastā́bhyām) शस्तेभ्यः (śastébhyaḥ)
ablative शस्तात् (śastā́t) शस्ताभ्याम् (śastā́bhyām) शस्तेभ्यः (śastébhyaḥ)
genitive शस्तस्य (śastásya) शस्तयोः (śastáyoḥ) शस्तानाम् (śastā́nām)
locative शस्ते (śasté) शस्तयोः (śastáyoḥ) शस्तेषु (śastéṣu)
vocative शस्त (śásta) शस्ते (śáste) शस्तानि (śástāni)
शस्ता¹ (śástā¹)
  • ¹Vedic
[edit]

Descendants

[edit]
  • Pali: sattha

References

[edit]