शाकपुष्प

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From शाक (śāka, vegetable) +‎ पुष्प (puṣpa, flower), literally, “the vegetable flower”.

Pronunciation

[edit]

Noun

[edit]

शाकपुष्प (śākapuṣpa) stemn

  1. Alternative spelling of पुष्पशाक (puṣpaśāka, cauliflower)

Declension

[edit]
Neuter a-stem declension of शाकपुष्प (śākapuṣpa)
Singular Dual Plural
Nominative शाकपुष्पम्
śākapuṣpam
शाकपुष्पे
śākapuṣpe
शाकपुष्पाणि / शाकपुष्पा¹
śākapuṣpāṇi / śākapuṣpā¹
Vocative शाकपुष्प
śākapuṣpa
शाकपुष्पे
śākapuṣpe
शाकपुष्पाणि / शाकपुष्पा¹
śākapuṣpāṇi / śākapuṣpā¹
Accusative शाकपुष्पम्
śākapuṣpam
शाकपुष्पे
śākapuṣpe
शाकपुष्पाणि / शाकपुष्पा¹
śākapuṣpāṇi / śākapuṣpā¹
Instrumental शाकपुष्पेण
śākapuṣpeṇa
शाकपुष्पाभ्याम्
śākapuṣpābhyām
शाकपुष्पैः / शाकपुष्पेभिः¹
śākapuṣpaiḥ / śākapuṣpebhiḥ¹
Dative शाकपुष्पाय
śākapuṣpāya
शाकपुष्पाभ्याम्
śākapuṣpābhyām
शाकपुष्पेभ्यः
śākapuṣpebhyaḥ
Ablative शाकपुष्पात्
śākapuṣpāt
शाकपुष्पाभ्याम्
śākapuṣpābhyām
शाकपुष्पेभ्यः
śākapuṣpebhyaḥ
Genitive शाकपुष्पस्य
śākapuṣpasya
शाकपुष्पयोः
śākapuṣpayoḥ
शाकपुष्पाणाम्
śākapuṣpāṇām
Locative शाकपुष्पे
śākapuṣpe
शाकपुष्पयोः
śākapuṣpayoḥ
शाकपुष्पेषु
śākapuṣpeṣu
Notes
  • ¹Vedic