शार्दूली

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Feminine of शार्दूल m (śārdūlá).

Pronunciation[edit]

Noun[edit]

शार्दूली (śārdūlī) stemf (masculine शार्दूल)

  1. a tigress
  2. the mythical mother of tigers and other beasts of prey
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.13:
      अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम
      ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा
      ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्
      तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः
      हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः
      गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान्
      मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ
      दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत् सुतान्
      ततो दुहितरौ राम सुरभिर्द्वे व्यजायत
      apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama
      ṛkṣāśca mṛgamandāyāḥ sṛmarāścamarāstathā
      tatastvirāvatīṃ nāma jajñe bhadramadā sutām
      tasyāstvairāvataḥ putro lokanātho mahāgajaḥ
      haryāśca harayoʼpatyaṃ vānarāśca tarasvinaḥ
      golāṅgūlāṃśca śārdūlī vyāghrāṃścājanayat sutān
      mātaṅgyāstvatha mātaṅgā apatyaṃ manujarṣabha
      diśāgajāṃśca kākutstha śvetāpyajanayat sutān
      tato duhitarau rāma surabhirdve vyajāyata
      Mṛgī, O prince without a peer,
      Was mother of the herds of deer,
      The bear, the yak, the mountain roe
      Their birth to Mṛgamandā owe;
      And Bhadramadā joyed to be
      Mother of fair Irāvatī,
      Who bore Airāvat, huge of mould,
      Mid warders of the earth enrolled,
      From Harī lordly lions trace,
      With monkeys of the wild, their race.
      From the great dame Śārdūlī styled
      Sprung pards, langurs, and tigers wild.
      Mātangi, Prince, gave birth to all
      Mātangas, elephants strong and tall,
      And Śvetā bore the beasts who stand
      One at each wind, earth's warder band.
      Next Surabhī the Goddess bore
      Two heavenly maids, O Prince, of yore
    • c. 400 BCE, Mahābhārata 1.60:
      प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत ।
      prajajñe tvatha śārdūlī siṃhānvyāghrāṃśca bhārata .
      And Śārdūlī begot lions and tigers in numbers, and also leopards and all other strong animals, O Bhārata.

Declension[edit]

Feminine ī-stem declension of शार्दूली (śārdūlī)
Singular Dual Plural
Nominative शार्दूली
śārdūlī
शार्दूल्यौ / शार्दूली¹
śārdūlyau / śārdūlī¹
शार्दूल्यः / शार्दूलीः¹
śārdūlyaḥ / śārdūlīḥ¹
Vocative शार्दूलि
śārdūli
शार्दूल्यौ / शार्दूली¹
śārdūlyau / śārdūlī¹
शार्दूल्यः / शार्दूलीः¹
śārdūlyaḥ / śārdūlīḥ¹
Accusative शार्दूलीम्
śārdūlīm
शार्दूल्यौ / शार्दूली¹
śārdūlyau / śārdūlī¹
शार्दूलीः
śārdūlīḥ
Instrumental शार्दूल्या
śārdūlyā
शार्दूलीभ्याम्
śārdūlībhyām
शार्दूलीभिः
śārdūlībhiḥ
Dative शार्दूल्यै
śārdūlyai
शार्दूलीभ्याम्
śārdūlībhyām
शार्दूलीभ्यः
śārdūlībhyaḥ
Ablative शार्दूल्याः / शार्दूल्यै²
śārdūlyāḥ / śārdūlyai²
शार्दूलीभ्याम्
śārdūlībhyām
शार्दूलीभ्यः
śārdūlībhyaḥ
Genitive शार्दूल्याः / शार्दूल्यै²
śārdūlyāḥ / śārdūlyai²
शार्दूल्योः
śārdūlyoḥ
शार्दूलीनाम्
śārdūlīnām
Locative शार्दूल्याम्
śārdūlyām
शार्दूल्योः
śārdūlyoḥ
शार्दूलीषु
śārdūlīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Further reading[edit]