शुतुद्रि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

शतद्रु (śatadru)Classical Sanskrit

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Proper noun

[edit]

शुतुद्रि (śútudri) stemf

  1. (geography) Sutlej (a river in China, India and Pakistan)
  2. (Vedic religion) the Sutlej river personified as a goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.75.5:
      इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या।
      अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या॥
      imáṃ me gaṅge yamune sarasvati śútudri stómaṃ sacatā páruṣṇyā́.
      asiknyā́ marudvṛdhe vitástayā́rjīkīye śṛṇuhyā́ suṣómayā.
      Accept this my praise, Gaṅgā, Yamunā, Sarasvatī, Śutudri, Paruṣṇi, Marudvṛdha with Asiknī,and Vitastā; listen, Ārjikīya with Suṣomā.

Declension

[edit]
Feminine i-stem declension of शुतुद्रि (śútudri)
Singular Dual Plural
Nominative शुतुद्रिः
śútudriḥ
शुतुद्री
śútudrī
शुतुद्रयः
śútudrayaḥ
Vocative शुतुद्रे
śútudre
शुतुद्री
śútudrī
शुतुद्रयः
śútudrayaḥ
Accusative शुतुद्रिम्
śútudrim
शुतुद्री
śútudrī
शुतुद्रीः
śútudrīḥ
Instrumental शुतुद्र्या / शुतुद्री¹
śútudryā / śútudrī¹
शुतुद्रिभ्याम्
śútudribhyām
शुतुद्रिभिः
śútudribhiḥ
Dative शुतुद्रये / शुतुद्र्यै² / शुतुद्री¹
śútudraye / śútudryai² / śútudrī¹
शुतुद्रिभ्याम्
śútudribhyām
शुतुद्रिभ्यः
śútudribhyaḥ
Ablative शुतुद्रेः / शुतुद्र्याः² / शुतुद्र्यै³
śútudreḥ / śútudryāḥ² / śútudryai³
शुतुद्रिभ्याम्
śútudribhyām
शुतुद्रिभ्यः
śútudribhyaḥ
Genitive शुतुद्रेः / शुतुद्र्याः² / शुतुद्र्यै³
śútudreḥ / śútudryāḥ² / śútudryai³
शुतुद्र्योः
śútudryoḥ
शुतुद्रीणाम्
śútudrīṇām
Locative शुतुद्रौ / शुतुद्र्याम्² / शुतुद्रा¹
śútudrau / śútudryām² / śútudrā¹
शुतुद्र्योः
śútudryoḥ
शुतुद्रिषु
śútudriṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas