शुध्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

शुध् (śudh) +‎ -यति (-yati).

Pronunciation[edit]

Verb[edit]

शुध्यति (śudhyati) third-singular present indicative

  1. is cleared or cleansed or purified, becomes pure (especially in a ceremonial sense)
  2. becomes clear or free from doubts
  3. is cleared or excused from blame, is excusable

Conjugation[edit]

Present: शुध्यति (śudhyati), शुध्यते (śudhyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शुध्यति
śudhyati
शुध्यतः
śudhyataḥ
शुध्यन्ति
śudhyanti
शुध्यते
śudhyate
शुध्येते
śudhyete
शुध्यन्ते
śudhyante
Second शुध्यसि
śudhyasi
शुध्यथः
śudhyathaḥ
शुध्यथ
śudhyatha
शुध्यसे
śudhyase
शुध्येथे
śudhyethe
शुध्यध्वे
śudhyadhve
First शुध्यामि
śudhyāmi
शुध्यावः
śudhyāvaḥ
शुध्यामः
śudhyāmaḥ
शुध्ये
śudhye
शुध्यावहे
śudhyāvahe
शुध्यामहे
śudhyāmahe
Imperative
Third शुध्यतु
śudhyatu
शुध्यताम्
śudhyatām
शुध्यन्तु
śudhyantu
शुध्यताम्
śudhyatām
शुध्येताम्
śudhyetām
शुध्यन्ताम्
śudhyantām
Second शुध्य
śudhya
शुध्यतम्
śudhyatam
शुध्यत
śudhyata
शुध्यस्व
śudhyasva
शुध्येथाम्
śudhyethām
शुध्यध्वम्
śudhyadhvam
First शुध्यानि
śudhyāni
शुध्याव
śudhyāva
शुध्याम
śudhyāma
शुध्यै
śudhyai
शुध्यावहै
śudhyāvahai
शुध्यामहै
śudhyāmahai
Optative/Potential
Third शुध्येत्
śudhyet
शुध्येताम्
śudhyetām
शुध्येयुः
śudhyeyuḥ
शुध्येत
śudhyeta
शुध्येयाताम्
śudhyeyātām
शुध्येरन्
śudhyeran
Second शुध्येः
śudhyeḥ
शुध्येतम्
śudhyetam
शुध्येत
śudhyeta
शुध्येथाः
śudhyethāḥ
शुध्येयाथाम्
śudhyeyāthām
शुध्येध्वम्
śudhyedhvam
First शुध्येयम्
śudhyeyam
शुध्येव
śudhyeva
शुध्येम
śudhyema
शुध्येय
śudhyeya
शुध्येवहि
śudhyevahi
शुध्येमहि
śudhyemahi
Participles
शुध्यत्
śudhyat
शुध्यमान
śudhyamāna
Imperfect: अशुध्यत् (áśudhyat), अशुध्यत (áśudhyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशुध्यत्
áśudhyat
अशुध्यताम्
áśudhyatām
अशुध्यन्
áśudhyan
अशुध्यत
áśudhyata
अशुध्येताम्
áśudhyetām
अशुध्यन्त
áśudhyanta
Second अशुध्यः
áśudhyaḥ
अशुध्यतम्
áśudhyatam
अशुध्यत
áśudhyata
अशुध्यथाः
áśudhyathāḥ
अशुध्येथाम्
áśudhyethām
अशुध्यध्वम्
áśudhyadhvam
First अशुध्यम्
áśudhyam
अशुध्याव
áśudhyāva
अशुध्याम
áśudhyāma
अशुध्ये
áśudhye
अशुध्यावहि
áśudhyāvahi
अशुध्यामहि
áśudhyāmahi

Descendants[edit]

References[edit]