शृङ्ग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Derived from Proto-Indo-European *ḱerh₂- (head, horn). Cognate with Old Church Slavonic сръна (srŭna, roedeer), Hittite [script needed] (surna, horn), Latin cornū, Old English horn (whence English horn).

    Pronunciation

    [edit]

    Noun

    [edit]

    शृङ्ग (śṛṅgá) stemn

    1. the horn of an animal
      • c. 1700 BCE – 1200 BCE, Ṛgveda 4.58.3:
        च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।
        त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥
        catvā́ri śṛ́ṅgā tráyo asya pā́dā dvé śīrṣé saptá hástāso asya.
        trídhā baddhó vṛṣabhó roravīti mahó devó mártyām̐ ā́ viveśa.
        Four are his horns, three are the feet that bear him; his heads are two, his hands are seven in number.
        Bound thrice, the Steer roars loudly: the mighty God hath entered in to mortals.
    2. the tusk of an elephant
    3. the top or summit of a mountain, a peak, crag
    4. the summit of a building, pinnacle, turret
    5. any peak or projection or lofty object, elevation, point, end, extremity
    6. a cusp or horn of the moon
    7. highest point, acme, height or perfection of anything

    Declension

    [edit]
    Neuter a-stem declension of शृङ्ग (śṛṅgá)
    Singular Dual Plural
    Nominative शृङ्गम्
    śṛṅgám
    शृङ्गे
    śṛṅgé
    शृङ्गाणि / शृङ्गा¹
    śṛṅgā́ṇi / śṛṅgā́¹
    Vocative शृङ्ग
    śṛ́ṅga
    शृङ्गे
    śṛ́ṅge
    शृङ्गाणि / शृङ्गा¹
    śṛ́ṅgāṇi / śṛ́ṅgā¹
    Accusative शृङ्गम्
    śṛṅgám
    शृङ्गे
    śṛṅgé
    शृङ्गाणि / शृङ्गा¹
    śṛṅgā́ṇi / śṛṅgā́¹
    Instrumental शृङ्गेण
    śṛṅgéṇa
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गैः / शृङ्गेभिः¹
    śṛṅgaíḥ / śṛṅgébhiḥ¹
    Dative शृङ्गाय
    śṛṅgā́ya
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गेभ्यः
    śṛṅgébhyaḥ
    Ablative शृङ्गात्
    śṛṅgā́t
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गेभ्यः
    śṛṅgébhyaḥ
    Genitive शृङ्गस्य
    śṛṅgásya
    शृङ्गयोः
    śṛṅgáyoḥ
    शृङ्गाणाम्
    śṛṅgā́ṇām
    Locative शृङ्गे
    śṛṅgé
    शृङ्गयोः
    śṛṅgáyoḥ
    शृङ्गेषु
    śṛṅgéṣu
    Notes
    • ¹Vedic

    Derived terms

    [edit]

    Descendants

    [edit]

    Noun

    [edit]

    शृङ्ग (śṛṅgá) stemm

    1. a kind of medicinal or poisonous plant
    2. name of a मुनि (of whom, in some parts of India, on occasions of drought, earthen images are said to be made and worshipped for rain)

    Declension

    [edit]
    Masculine a-stem declension of शृङ्ग (śṛṅgá)
    Singular Dual Plural
    Nominative शृङ्गः
    śṛṅgáḥ
    शृङ्गौ / शृङ्गा¹
    śṛṅgaú / śṛṅgā́¹
    शृङ्गाः / शृङ्गासः¹
    śṛṅgā́ḥ / śṛṅgā́saḥ¹
    Vocative शृङ्ग
    śṛ́ṅga
    शृङ्गौ / शृङ्गा¹
    śṛ́ṅgau / śṛ́ṅgā¹
    शृङ्गाः / शृङ्गासः¹
    śṛ́ṅgāḥ / śṛ́ṅgāsaḥ¹
    Accusative शृङ्गम्
    śṛṅgám
    शृङ्गौ / शृङ्गा¹
    śṛṅgaú / śṛṅgā́¹
    शृङ्गान्
    śṛṅgā́n
    Instrumental शृङ्गेण
    śṛṅgéṇa
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गैः / शृङ्गेभिः¹
    śṛṅgaíḥ / śṛṅgébhiḥ¹
    Dative शृङ्गाय
    śṛṅgā́ya
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गेभ्यः
    śṛṅgébhyaḥ
    Ablative शृङ्गात्
    śṛṅgā́t
    शृङ्गाभ्याम्
    śṛṅgā́bhyām
    शृङ्गेभ्यः
    śṛṅgébhyaḥ
    Genitive शृङ्गस्य
    śṛṅgásya
    शृङ्गयोः
    śṛṅgáyoḥ
    शृङ्गाणाम्
    śṛṅgā́ṇām
    Locative शृङ्गे
    śṛṅgé
    शृङ्गयोः
    śṛṅgáyoḥ
    शृङ्गेषु
    śṛṅgéṣu
    Notes
    • ¹Vedic

    References

    [edit]