शृङ्ग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *śr̥Hngám, from Proto-Indo-Iranian *ćr̥Hngám, from earlier *ćr̥Hnám, from Proto-Indo-European *ḱr̥h₂-nó-m, from *ḱerh₂- (head, horn).

Cognate with Old Church Slavonic сръна (srŭna, roedeer), Hittite [script needed] (surna, horn), Latin cornū, Old English horn (whence English horn).

Pronunciation[edit]

Noun[edit]

शृङ्ग (śṛṅgá) stemn

  1. the horn of an animal
  2. the tusk of an elephant
  3. the top or summit of a mountain, a peak, crag
  4. the summit of a building, pinnacle, turret
  5. any peak or projection or lofty object, elevation, point, end, extremity
  6. a cusp or horn of the moon
  7. highest point, acme, height or perfection of anything

Declension[edit]

Neuter a-stem declension of शृङ्ग (śṛṅgá)
Singular Dual Plural
Nominative शृङ्गम्
śṛṅgám
शृङ्गे
śṛṅgé
शृङ्गाणि / शृङ्गा¹
śṛṅgā́ṇi / śṛṅgā́¹
Vocative शृङ्ग
śṛ́ṅga
शृङ्गे
śṛ́ṅge
शृङ्गाणि / शृङ्गा¹
śṛ́ṅgāṇi / śṛ́ṅgā¹
Accusative शृङ्गम्
śṛṅgám
शृङ्गे
śṛṅgé
शृङ्गाणि / शृङ्गा¹
śṛṅgā́ṇi / śṛṅgā́¹
Instrumental शृङ्गेण
śṛṅgéṇa
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गैः / शृङ्गेभिः¹
śṛṅgaíḥ / śṛṅgébhiḥ¹
Dative शृङ्गाय
śṛṅgā́ya
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Ablative शृङ्गात्
śṛṅgā́t
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Genitive शृङ्गस्य
śṛṅgásya
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गाणाम्
śṛṅgā́ṇām
Locative शृङ्गे
śṛṅgé
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गेषु
śṛṅgéṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

Noun[edit]

शृङ्ग (śṛṅgá) stemm

  1. a kind of medicinal or poisonous plant
  2. name of a मुनि (of whom, in some parts of India, on occasions of drought, earthen images are said to be made and worshipped for rain)

Declension[edit]

Masculine a-stem declension of शृङ्ग (śṛṅgá)
Singular Dual Plural
Nominative शृङ्गः
śṛṅgáḥ
शृङ्गौ / शृङ्गा¹
śṛṅgaú / śṛṅgā́¹
शृङ्गाः / शृङ्गासः¹
śṛṅgā́ḥ / śṛṅgā́saḥ¹
Vocative शृङ्ग
śṛ́ṅga
शृङ्गौ / शृङ्गा¹
śṛ́ṅgau / śṛ́ṅgā¹
शृङ्गाः / शृङ्गासः¹
śṛ́ṅgāḥ / śṛ́ṅgāsaḥ¹
Accusative शृङ्गम्
śṛṅgám
शृङ्गौ / शृङ्गा¹
śṛṅgaú / śṛṅgā́¹
शृङ्गान्
śṛṅgā́n
Instrumental शृङ्गेण
śṛṅgéṇa
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गैः / शृङ्गेभिः¹
śṛṅgaíḥ / śṛṅgébhiḥ¹
Dative शृङ्गाय
śṛṅgā́ya
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Ablative शृङ्गात्
śṛṅgā́t
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Genitive शृङ्गस्य
śṛṅgásya
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गाणाम्
śṛṅgā́ṇām
Locative शृङ्गे
śṛṅgé
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गेषु
śṛṅgéṣu
Notes
  • ¹Vedic

References[edit]