शोचयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root शुच् (śuc) +‎ -अयति (-ayati).

Pronunciation

[edit]

Verb

[edit]

शोचयति (śocayati) third-singular indicative (class 10, type P, causative, root शुच्)

  1. causative of शोचति (śocati)

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: शोचयितुम् (śocáyitum)
Undeclinable
Infinitive शोचयितुम्
śocáyitum
Gerund शोचित्वा
śocitvā́
Participles
Masculine/Neuter Gerundive शोचयितव्य / शोचनीय
śocayitavyà / śocanī́ya
Feminine Gerundive शोचयितव्या / शोचनीया
śocayitavyā̀ / śocanī́yā
Masculine/Neuter Past Passive Participle शोचित
śocitá
Feminine Past Passive Participle शोचिता
śocitā́
Masculine/Neuter Past Active Participle शोचितवत्
śocitávat
Feminine Past Active Participle शोचितवती
śocitávatī
Present: शोचयति (śocáyati), शोचयते (śocáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शोचयति
śocáyati
शोचयतः
śocáyataḥ
शोचयन्ति
śocáyanti
शोचयते
śocáyate
शोचयेते
śocáyete
शोचयन्ते
śocáyante
Second शोचयसि
śocáyasi
शोचयथः
śocáyathaḥ
शोचयथ
śocáyatha
शोचयसे
śocáyase
शोचयेथे
śocáyethe
शोचयध्वे
śocáyadhve
First शोचयामि
śocáyāmi
शोचयावः
śocáyāvaḥ
शोचयामः / शोचयामसि¹
śocáyāmaḥ / śocáyāmasi¹
शोचये
śocáye
शोचयावहे
śocáyāvahe
शोचयामहे
śocáyāmahe
Imperative
Third शोचयतु
śocáyatu
शोचयताम्
śocáyatām
शोचयन्तु
śocáyantu
शोचयताम्
śocáyatām
शोचयेताम्
śocáyetām
शोचयन्ताम्
śocáyantām
Second शोचय
śocáya
शोचयतम्
śocáyatam
शोचयत
śocáyata
शोचयस्व
śocáyasva
शोचयेथाम्
śocáyethām
शोचयध्वम्
śocáyadhvam
First शोचयानि
śocáyāni
शोचयाव
śocáyāva
शोचयाम
śocáyāma
शोचयै
śocáyai
शोचयावहै
śocáyāvahai
शोचयामहै
śocáyāmahai
Optative/Potential
Third शोचयेत्
śocáyet
शोचयेताम्
śocáyetām
शोचयेयुः
śocáyeyuḥ
शोचयेत
śocáyeta
शोचयेयाताम्
śocáyeyātām
शोचयेरन्
śocáyeran
Second शोचयेः
śocáyeḥ
शोचयेतम्
śocáyetam
शोचयेत
śocáyeta
शोचयेथाः
śocáyethāḥ
शोचयेयाथाम्
śocáyeyāthām
शोचयेध्वम्
śocáyedhvam
First शोचयेयम्
śocáyeyam
शोचयेव
śocáyeva
शोचयेम
śocáyema
शोचयेय
śocáyeya
शोचयेवहि
śocáyevahi
शोचयेमहि
śocáyemahi
Subjunctive
Third शोचयात् / शोचयाति
śocáyāt / śocáyāti
शोचयातः
śocáyātaḥ
शोचयान्
śocáyān
शोचयाते / शोचयातै
śocáyāte / śocáyātai
शोचयैते
śocáyaite
शोचयन्त / शोचयान्तै
śocáyanta / śocáyāntai
Second शोचयाः / शोचयासि
śocáyāḥ / śocáyāsi
शोचयाथः
śocáyāthaḥ
शोचयाथ
śocáyātha
शोचयासे / शोचयासै
śocáyāse / śocáyāsai
शोचयैथे
śocáyaithe
शोचयाध्वै
śocáyādhvai
First शोचयानि
śocáyāni
शोचयाव
śocáyāva
शोचयाम
śocáyāma
शोचयै
śocáyai
शोचयावहै
śocáyāvahai
शोचयामहै
śocáyāmahai
Participles
शोचयत्
śocáyat
शोचयमान / शोचयान²
śocáyamāna / śocayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अशोचयत् (áśocayat), अशोचयत (áśocayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशोचयत्
áśocayat
अशोचयताम्
áśocayatām
अशोचयन्
áśocayan
अशोचयत
áśocayata
अशोचयेताम्
áśocayetām
अशोचयन्त
áśocayanta
Second अशोचयः
áśocayaḥ
अशोचयतम्
áśocayatam
अशोचयत
áśocayata
अशोचयथाः
áśocayathāḥ
अशोचयेथाम्
áśocayethām
अशोचयध्वम्
áśocayadhvam
First अशोचयम्
áśocayam
अशोचयाव
áśocayāva
अशोचयाम
áśocayāma
अशोचये
áśocaye
अशोचयावहि
áśocayāvahi
अशोचयामहि
áśocayāmahi
Future: शोचयिष्यति (śocayiṣyáti), शोचयिष्यते (śocayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शोचयिष्यति
śocayiṣyáti
शोचयिष्यतः
śocayiṣyátaḥ
शोचयिष्यन्ति
śocayiṣyánti
शोचयिष्यते
śocayiṣyáte
शोचयिष्येते
śocayiṣyéte
शोचयिष्यन्ते
śocayiṣyánte
Second शोचयिष्यसि
śocayiṣyási
शोचयिष्यथः
śocayiṣyáthaḥ
शोचयिष्यथ
śocayiṣyátha
शोचयिष्यसे
śocayiṣyáse
शोचयिष्येथे
śocayiṣyéthe
शोचयिष्यध्वे
śocayiṣyádhve
First शोचयिष्यामि
śocayiṣyā́mi
शोचयिष्यावः
śocayiṣyā́vaḥ
शोचयिष्यामः / शोचयिष्यामसि¹
śocayiṣyā́maḥ / śocayiṣyā́masi¹
शोचयिष्ये
śocayiṣyé
शोचयिष्यावहे
śocayiṣyā́vahe
शोचयिष्यामहे
śocayiṣyā́mahe
Participles
शोचयिष्यत्
śocayiṣyát
शोचयिष्यमाण
śocayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अशोचयिष्यत् (áśocayiṣyat), अशोचयिष्यत (áśocayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशोचयिष्यत्
áśocayiṣyat
अशोचयिष्यताम्
áśocayiṣyatām
अशोचयिष्यन्
áśocayiṣyan
अशोचयिष्यत
áśocayiṣyata
अशोचयिष्येताम्
áśocayiṣyetām
अशोचयिष्यन्त
áśocayiṣyanta
Second अशोचयिष्यः
áśocayiṣyaḥ
अशोचयिष्यतम्
áśocayiṣyatam
अशोचयिष्यत
áśocayiṣyata
अशोचयिष्यथाः
áśocayiṣyathāḥ
अशोचयिष्येथाम्
áśocayiṣyethām
अशोचयिष्यध्वम्
áśocayiṣyadhvam
First अशोचयिष्यम्
áśocayiṣyam
अशोचयिष्याव
áśocayiṣyāva
अशोचयिष्याम
áśocayiṣyāma
अशोचयिष्ये
áśocayiṣye
अशोचयिष्यावहि
áśocayiṣyāvahi
अशोचयिष्यामहि
áśocayiṣyāmahi
Benedictive/Precative: शोच्यात् (śocyā́t) or शोच्याः (śocyā́ḥ), शोचयिषीष्ट (śocayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third शोच्यात् / शोच्याः¹
śocyā́t / śocyā́ḥ¹
शोच्यास्ताम्
śocyā́stām
शोच्यासुः
śocyā́suḥ
शोचयिषीष्ट
śocayiṣīṣṭá
शोचयिषीयास्ताम्²
śocayiṣīyā́stām²
शोचयिषीरन्
śocayiṣīrán
Second शोच्याः
śocyā́ḥ
शोच्यास्तम्
śocyā́stam
शोच्यास्त
śocyā́sta
शोचयिषीष्ठाः
śocayiṣīṣṭhā́ḥ
शोचयिषीयास्थाम्²
śocayiṣīyā́sthām²
शोचयिषीढ्वम्
śocayiṣīḍhvám
First शोच्यासम्
śocyā́sam
शोच्यास्व
śocyā́sva
शोच्यास्म
śocyā́sma
शोचयिषीय
śocayiṣīyá
शोचयिषीवहि
śocayiṣīváhi
शोचयिषीमहि
śocayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: शोचयामास (śocayā́mā́sa) or शोचयांचकार (śocayā́ṃcakā́ra), शोचयांचक्रे (śocayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शोचयामास / शोचयांचकार
śocayā́mā́sa / śocayā́ṃcakā́ra
शोचयामासतुः / शोचयांचक्रतुः
śocayā́māsátuḥ / śocayā́ṃcakrátuḥ
शोचयामासुः / शोचयांचक्रुः
śocayā́māsúḥ / śocayā́ṃcakrúḥ
शोचयांचक्रे
śocayā́ṃcakré
शोचयांचक्राते
śocayā́ṃcakrā́te
शोचयांचक्रिरे
śocayā́ṃcakriré
Second शोचयामासिथ / शोचयांचकर्थ
śocayā́mā́sitha / śocayā́ṃcakártha
शोचयामासथुः / शोचयांचक्रथुः
śocayā́māsáthuḥ / śocayā́ṃcakráthuḥ
शोचयामास / शोचयांचक्र
śocayā́māsá / śocayā́ṃcakrá
शोचयांचकृषे
śocayā́ṃcakṛṣé
शोचयांचक्राथे
śocayā́ṃcakrā́the
शोचयांचकृध्वे
śocayā́ṃcakṛdhvé
First शोचयामास / शोचयांचकर
śocayā́mā́sa / śocayā́ṃcakára
शोचयामासिव / शोचयांचकृव
śocayā́māsivá / śocayā́ṃcakṛvá
शोचयामासिम / शोचयांचकृम
śocayā́māsimá / śocayā́ṃcakṛmá
शोचयांचक्रे
śocayā́ṃcakré
शोचयांचकृवहे
śocayā́ṃcakṛváhe
शोचयांचकृमहे
śocayā́ṃcakṛmáhe
Participles
शोचयामासिवांस् / शोचयांचकृवांस्
śocayā́māsivā́ṃs / śocayā́ṃcakṛvā́ṃs
शोचयांचक्राण
śocayā́ṃcakrāṇá

References

[edit]