श्रीमद्भगवद्गीता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]
English Wikipedia has an article on:
Wikipedia

Alternative scripts

[edit]

Etymology

[edit]

From श्रीमत् (śrī́mat, illustrious) +‎ भगवत् (bhágavat, divine) +‎ गीता (gītā́, song).

Pronunciation

[edit]
  • (Vedic) IPA(key): /ɕɾiː.mɐd.bʱɐ.ɡɐ.ʋɐd.ɡiː.tɑ́ː/, [ɕɾiː.mɐd̚.bʱɐ.ɡɐ.ʋɐd̚.ɡiː.tɑ́ː]
  • (Classical Sanskrit) IPA(key): /ɕɾiː.mɐd̪.bʱɐ.ɡɐ.ʋɐd̪ˈɡiː.t̪ɑː/, [ɕɾiː.mɐd̪̚.bʱɐ.ɡɐ.ʋɐd̪̚ˈɡiː.t̪ɑː]

Noun

[edit]

श्रीमद्भगवद्गीता (śrīmadbhagavadgītā́) stemf

  1. 'song of the illustrious divine' - the Bhagavad-gītā.

Declension

[edit]
Feminine ā-stem declension of श्रीमद्भगवद्गीता (śrīmadbhagavadgītā́)
Singular Dual Plural
Nominative श्रीमद्भगवद्गीता
śrīmadbhagavadgītā́
श्रीमद्भगवद्गीते
śrīmadbhagavadgīté
श्रीमद्भगवद्गीताः
śrīmadbhagavadgītā́ḥ
Vocative श्रीमद्भगवद्गीते
śrī́madbhagavadgīte
श्रीमद्भगवद्गीते
śrī́madbhagavadgīte
श्रीमद्भगवद्गीताः
śrī́madbhagavadgītāḥ
Accusative श्रीमद्भगवद्गीताम्
śrīmadbhagavadgītā́m
श्रीमद्भगवद्गीते
śrīmadbhagavadgīté
श्रीमद्भगवद्गीताः
śrīmadbhagavadgītā́ḥ
Instrumental श्रीमद्भगवद्गीतया / श्रीमद्भगवद्गीता¹
śrīmadbhagavadgītáyā / śrīmadbhagavadgītā́¹
श्रीमद्भगवद्गीताभ्याम्
śrīmadbhagavadgītā́bhyām
श्रीमद्भगवद्गीताभिः
śrīmadbhagavadgītā́bhiḥ
Dative श्रीमद्भगवद्गीतायै
śrīmadbhagavadgītā́yai
श्रीमद्भगवद्गीताभ्याम्
śrīmadbhagavadgītā́bhyām
श्रीमद्भगवद्गीताभ्यः
śrīmadbhagavadgītā́bhyaḥ
Ablative श्रीमद्भगवद्गीतायाः / श्रीमद्भगवद्गीतायै²
śrīmadbhagavadgītā́yāḥ / śrīmadbhagavadgītā́yai²
श्रीमद्भगवद्गीताभ्याम्
śrīmadbhagavadgītā́bhyām
श्रीमद्भगवद्गीताभ्यः
śrīmadbhagavadgītā́bhyaḥ
Genitive श्रीमद्भगवद्गीतायाः / श्रीमद्भगवद्गीतायै²
śrīmadbhagavadgītā́yāḥ / śrīmadbhagavadgītā́yai²
श्रीमद्भगवद्गीतयोः
śrīmadbhagavadgītáyoḥ
श्रीमद्भगवद्गीतानाम्
śrīmadbhagavadgītā́nām
Locative श्रीमद्भगवद्गीतायाम्
śrīmadbhagavadgītā́yām
श्रीमद्भगवद्गीतयोः
śrīmadbhagavadgītáyoḥ
श्रीमद्भगवद्गीतासु
śrīmadbhagavadgītā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

See also

[edit]