श्रीमत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From श्री (śrī) +‎ -मत् (-mat).

Pronunciation[edit]

Adjective[edit]

श्रीमत् (śrī́mat)

  1. beautiful, charming, lovely, pleasant, splendid, glorious
  2. possessed of fortune, fortunate, prosperous, wealthy
  3. eminent, illustrious, venerable

Declension[edit]

Masculine mat-stem declension of श्रीमत् (śrī́mat)
Singular Dual Plural
Nominative श्रीमान्
śrī́mān
श्रीमन्तौ / श्रीमन्ता¹
śrī́mantau / śrī́mantā¹
श्रीमन्तः
śrī́mantaḥ
Vocative श्रीमन् / श्रीमः²
śrī́man / śrī́maḥ²
श्रीमन्तौ / श्रीमन्ता¹
śrī́mantau / śrī́mantā¹
श्रीमन्तः
śrī́mantaḥ
Accusative श्रीमन्तम्
śrī́mantam
श्रीमन्तौ / श्रीमन्ता¹
śrī́mantau / śrī́mantā¹
श्रीमतः
śrī́mataḥ
Instrumental श्रीमता
śrī́matā
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भिः
śrī́madbhiḥ
Dative श्रीमते
śrī́mate
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Ablative श्रीमतः
śrī́mataḥ
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Genitive श्रीमतः
śrī́mataḥ
श्रीमतोः
śrī́matoḥ
श्रीमताम्
śrī́matām
Locative श्रीमति
śrī́mati
श्रीमतोः
śrī́matoḥ
श्रीमत्सु
śrī́matsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of श्रीमती (śrī́matī)
Singular Dual Plural
Nominative श्रीमती
śrī́matī
श्रीमत्यौ / श्रीमती¹
śrī́matyau / śrī́matī¹
श्रीमत्यः / श्रीमतीः¹
śrī́matyaḥ / śrī́matīḥ¹
Vocative श्रीमति
śrī́mati
श्रीमत्यौ / श्रीमती¹
śrī́matyau / śrī́matī¹
श्रीमत्यः / श्रीमतीः¹
śrī́matyaḥ / śrī́matīḥ¹
Accusative श्रीमतीम्
śrī́matīm
श्रीमत्यौ / श्रीमती¹
śrī́matyau / śrī́matī¹
श्रीमतीः
śrī́matīḥ
Instrumental श्रीमत्या
śrī́matyā
श्रीमतीभ्याम्
śrī́matībhyām
श्रीमतीभिः
śrī́matībhiḥ
Dative श्रीमत्यै
śrī́matyai
श्रीमतीभ्याम्
śrī́matībhyām
श्रीमतीभ्यः
śrī́matībhyaḥ
Ablative श्रीमत्याः / श्रीमत्यै²
śrī́matyāḥ / śrī́matyai²
श्रीमतीभ्याम्
śrī́matībhyām
श्रीमतीभ्यः
śrī́matībhyaḥ
Genitive श्रीमत्याः / श्रीमत्यै²
śrī́matyāḥ / śrī́matyai²
श्रीमत्योः
śrī́matyoḥ
श्रीमतीनाम्
śrī́matīnām
Locative श्रीमत्याम्
śrī́matyām
श्रीमत्योः
śrī́matyoḥ
श्रीमतीषु
śrī́matīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of श्रीमत् (śrī́mat)
Singular Dual Plural
Nominative श्रीमत्
śrī́mat
श्रीमती
śrī́matī
श्रीमन्ति
śrī́manti
Vocative श्रीमत्
śrī́mat
श्रीमती
śrī́matī
श्रीमन्ति
śrī́manti
Accusative श्रीमत्
śrī́mat
श्रीमती
śrī́matī
श्रीमन्ति
śrī́manti
Instrumental श्रीमता
śrī́matā
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भिः
śrī́madbhiḥ
Dative श्रीमते
śrī́mate
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Ablative श्रीमतः
śrī́mataḥ
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Genitive श्रीमतः
śrī́mataḥ
श्रीमतोः
śrī́matoḥ
श्रीमताम्
śrī́matām
Locative श्रीमति
śrī́mati
श्रीमतोः
śrī́matoḥ
श्रीमत्सु
śrī́matsu

Derived terms[edit]

Related terms[edit]

Noun[edit]

श्रीमत् (śrīmat) stemm

  1. This term needs a translation to English. Please help out and add a translation, then remove the text {{rfdef}}.

Declension[edit]

Masculine mat-stem declension of श्रीमत् (śrīmat)
Singular Dual Plural
Nominative श्रीमान्
śrī́mān
श्रीमन्तौ / श्रीमन्ता¹
śrīmantau / śrīmantā¹
श्रीमन्तः
śrīmantaḥ
Vocative श्रीमन् / श्रीमः²
śrīman / śrīmaḥ²
श्रीमन्तौ / श्रीमन्ता¹
śrīmantau / śrīmantā¹
श्रीमन्तः
śrīmantaḥ
Accusative श्रीमन्तम्
śrīmantam
श्रीमन्तौ / श्रीमन्ता¹
śrīmantau / śrīmantā¹
श्रीमतः
śrīmataḥ
Instrumental श्रीमता
śrīmatā
श्रीमद्भ्याम्
śrīmadbhyām
श्रीमद्भिः
śrīmadbhiḥ
Dative श्रीमते
śrīmate
श्रीमद्भ्याम्
śrīmadbhyām
श्रीमद्भ्यः
śrīmadbhyaḥ
Ablative श्रीमतः
śrīmataḥ
श्रीमद्भ्याम्
śrīmadbhyām
श्रीमद्भ्यः
śrīmadbhyaḥ
Genitive श्रीमतः
śrīmataḥ
श्रीमतोः
śrīmatoḥ
श्रीमताम्
śrīmatām
Locative श्रीमति
śrīmati
श्रीमतोः
śrīmatoḥ
श्रीमत्सु
śrīmatsu
Notes
  • ¹Vedic
  • ²Rigvedic

References[edit]

  • Monier Williams (1899) “श्रीमत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1100.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “श्रीमत्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016