षष्ठी विभक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit षष्ठी विभक्ति (ṣaṣṭhī vibhakti, literally sixth case).

Noun[edit]

षष्ठी विभक्ति (ṣaṣṭhī vibhaktif

  1. (grammar) genitive case, genitive

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

षष्ठी विभक्ति (ṣaṣṭhī vibhakti) stemf

  1. (grammar) genitive case

Declension[edit]

Feminine i-stem declension of षष्ठी विभक्ति (ṣaṣṭhī vibhakti)
Singular Dual Plural
Nominative षष्ठी विभक्तिः
ṣaṣṭhī vibhaktiḥ
षष्ठी विभक्ती
ṣaṣṭhī vibhaktī
षष्ठी विभक्तयः
ṣaṣṭhī vibhaktayaḥ
Vocative षष्ठी विभक्ते
ṣaṣṭhī vibhakte
षष्ठी विभक्ती
ṣaṣṭhī vibhaktī
षष्ठी विभक्तयः
ṣaṣṭhī vibhaktayaḥ
Accusative षष्ठी विभक्तिम्
ṣaṣṭhī vibhaktim
षष्ठी विभक्ती
ṣaṣṭhī vibhaktī
षष्ठी विभक्तीः
ṣaṣṭhī vibhaktīḥ
Instrumental षष्ठी विभक्त्या / षष्ठी विभक्ती¹
ṣaṣṭhī vibhaktyā / ṣaṣṭhī vibhaktī¹
षष्ठी विभक्तिभ्याम्
ṣaṣṭhī vibhaktibhyām
षष्ठी विभक्तिभिः
ṣaṣṭhī vibhaktibhiḥ
Dative षष्ठी विभक्तये / षष्ठी विभक्त्यै² / षष्ठी विभक्ती¹
ṣaṣṭhī vibhaktaye / ṣaṣṭhī vibhaktyai² / ṣaṣṭhī vibhaktī¹
षष्ठी विभक्तिभ्याम्
ṣaṣṭhī vibhaktibhyām
षष्ठी विभक्तिभ्यः
ṣaṣṭhī vibhaktibhyaḥ
Ablative षष्ठी विभक्तेः / षष्ठी विभक्त्याः² / षष्ठी विभक्त्यै³
ṣaṣṭhī vibhakteḥ / ṣaṣṭhī vibhaktyāḥ² / ṣaṣṭhī vibhaktyai³
षष्ठी विभक्तिभ्याम्
ṣaṣṭhī vibhaktibhyām
षष्ठी विभक्तिभ्यः
ṣaṣṭhī vibhaktibhyaḥ
Genitive षष्ठी विभक्तेः / षष्ठी विभक्त्याः² / षष्ठी विभक्त्यै³
ṣaṣṭhī vibhakteḥ / ṣaṣṭhī vibhaktyāḥ² / ṣaṣṭhī vibhaktyai³
षष्ठी विभक्त्योः
ṣaṣṭhī vibhaktyoḥ
षष्ठी विभक्तीनाम्
ṣaṣṭhī vibhaktīnām
Locative षष्ठी विभक्तौ / षष्ठी विभक्त्याम्² / षष्ठी विभक्ता¹
ṣaṣṭhī vibhaktau / ṣaṣṭhī vibhaktyām² / ṣaṣṭhī vibhaktā¹
षष्ठी विभक्त्योः
ṣaṣṭhī vibhaktyoḥ
षष्ठी विभक्तिषु
ṣaṣṭhī vibhaktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas