षष्ठ

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: षष्ठी

Sanskrit[edit]

Alternative scripts[edit]

Sanskrit numbers (edit)
 ←  5
6
7  → 
    Cardinal: षष् (ṣaṣ)
    Ordinal: षष्ठ (ṣaṣṭha)

Etymology[edit]

Inherited from Proto-Indo-Aryan *ṣwuṣṭʰás, from Proto-Indo-Iranian *š(w)uštʰás, from Proto-Indo-European *suḱs-th₂ó-s (sixth). Cognate with Pali chaṭṭha, Avestan 𐬑𐬱𐬙𐬎𐬎𐬀 (xštuua, sixth), Latin sextus, Ancient Greek ἕκτος (héktos).

Pronunciation[edit]

Adjective[edit]

षष्ठ (ṣaṣṭha) stem

  1. sixth
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.17:
      योऽस्य प्रथमो व्यानः सेयं भूमिः ॥
      योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥
      योऽस्य तृतीयो व्यानः सा द्यौः ॥
      योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥
      योऽस्य पञ्चमो व्यानस्त ऋतवः ॥
      योऽस्य षष्ठो व्यानस्त आर्तवाः ॥
      योऽस्य सप्तमो व्यानः स संवत्सरः ॥
      yoʼsya prathamo vyānaḥ seyaṃ bhūmiḥ .
      yoʼsya dvitīyo vyānastadantarikṣam .
      yoʼsya tṛtīyo vyānaḥ sā dyauḥ .
      yoʼsya caturtho vyānastāni nakṣatrāṇi .
      yoʼsya pañcamo vyānasta ṛtavaḥ .
      yoʼsya ṣaṣṭho vyānasta ārtavāḥ .
      yoʼsya saptamo vyānaḥ sa saṃvatsaraḥ .
      His first diffused breath is this Earth.
      His second diffused breath is that Firmament.
      His third diffused breath is that Heaven.
      His fourth diffused breath are those Constellations.
      His fifth diffused breath are the Seasons.
      His sixth diffused breath are the Season-groups.
      His seventh diffused breath is the year.

Declension[edit]

Masculine a-stem declension of षष्ठ (ṣaṣṭhá)
Singular Dual Plural
Nominative षष्ठः
ṣaṣṭháḥ
षष्ठौ / षष्ठा¹
ṣaṣṭhaú / ṣaṣṭhā́¹
षष्ठाः / षष्ठासः¹
ṣaṣṭhā́ḥ / ṣaṣṭhā́saḥ¹
Vocative षष्ठ
ṣáṣṭha
षष्ठौ / षष्ठा¹
ṣáṣṭhau / ṣáṣṭhā¹
षष्ठाः / षष्ठासः¹
ṣáṣṭhāḥ / ṣáṣṭhāsaḥ¹
Accusative षष्ठम्
ṣaṣṭhám
षष्ठौ / षष्ठा¹
ṣaṣṭhaú / ṣaṣṭhā́¹
षष्ठान्
ṣaṣṭhā́n
Instrumental षष्ठेन
ṣaṣṭhéna
षष्ठाभ्याम्
ṣaṣṭhā́bhyām
षष्ठैः / षष्ठेभिः¹
ṣaṣṭhaíḥ / ṣaṣṭhébhiḥ¹
Dative षष्ठाय
ṣaṣṭhā́ya
षष्ठाभ्याम्
ṣaṣṭhā́bhyām
षष्ठेभ्यः
ṣaṣṭhébhyaḥ
Ablative षष्ठात्
ṣaṣṭhā́t
षष्ठाभ्याम्
ṣaṣṭhā́bhyām
षष्ठेभ्यः
ṣaṣṭhébhyaḥ
Genitive षष्ठस्य
ṣaṣṭhásya
षष्ठयोः
ṣaṣṭháyoḥ
षष्ठानाम्
ṣaṣṭhā́nām
Locative षष्ठे
ṣaṣṭhé
षष्ठयोः
ṣaṣṭháyoḥ
षष्ठेषु
ṣaṣṭhéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of षष्ठी (ṣaṣṭhī́)
Singular Dual Plural
Nominative षष्ठी
ṣaṣṭhī́
षष्ठ्यौ / षष्ठी¹
ṣaṣṭhyaù / ṣaṣṭhī́¹
षष्ठ्यः / षष्ठीः¹
ṣaṣṭhyàḥ / ṣaṣṭhī́ḥ¹
Vocative षष्ठि
ṣáṣṭhi
षष्ठ्यौ / षष्ठी¹
ṣáṣṭhyau / ṣáṣṭhī¹
षष्ठ्यः / षष्ठीः¹
ṣáṣṭhyaḥ / ṣáṣṭhīḥ¹
Accusative षष्ठीम्
ṣaṣṭhī́m
षष्ठ्यौ / षष्ठी¹
ṣaṣṭhyaù / ṣaṣṭhī́¹
षष्ठीः
ṣaṣṭhī́ḥ
Instrumental षष्ठ्या
ṣaṣṭhyā́
षष्ठीभ्याम्
ṣaṣṭhī́bhyām
षष्ठीभिः
ṣaṣṭhī́bhiḥ
Dative षष्ठ्यै
ṣaṣṭhyaí
षष्ठीभ्याम्
ṣaṣṭhī́bhyām
षष्ठीभ्यः
ṣaṣṭhī́bhyaḥ
Ablative षष्ठ्याः / षष्ठ्यै²
ṣaṣṭhyā́ḥ / ṣaṣṭhyaí²
षष्ठीभ्याम्
ṣaṣṭhī́bhyām
षष्ठीभ्यः
ṣaṣṭhī́bhyaḥ
Genitive षष्ठ्याः / षष्ठ्यै²
ṣaṣṭhyā́ḥ / ṣaṣṭhyaí²
षष्ठ्योः
ṣaṣṭhyóḥ
षष्ठीनाम्
ṣaṣṭhī́nām
Locative षष्ठ्याम्
ṣaṣṭhyā́m
षष्ठ्योः
ṣaṣṭhyóḥ
षष्ठीषु
ṣaṣṭhī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of षष्ठ (ṣaṣṭhá)
Singular Dual Plural
Nominative षष्ठम्
ṣaṣṭhám
षष्ठे
ṣaṣṭhé
षष्ठानि / षष्ठा¹
ṣaṣṭhā́ni / ṣaṣṭhā́¹
Vocative षष्ठ
ṣáṣṭha
षष्ठे
ṣáṣṭhe
षष्ठानि / षष्ठा¹
ṣáṣṭhāni / ṣáṣṭhā¹
Accusative षष्ठम्
ṣaṣṭhám
षष्ठे
ṣaṣṭhé
षष्ठानि / षष्ठा¹
ṣaṣṭhā́ni / ṣaṣṭhā́¹
Instrumental षष्ठेन
ṣaṣṭhéna
षष्ठाभ्याम्
ṣaṣṭhā́bhyām
षष्ठैः / षष्ठेभिः¹
ṣaṣṭhaíḥ / ṣaṣṭhébhiḥ¹
Dative षष्ठाय
ṣaṣṭhā́ya
षष्ठाभ्याम्
ṣaṣṭhā́bhyām
षष्ठेभ्यः
ṣaṣṭhébhyaḥ
Ablative षष्ठात्
ṣaṣṭhā́t
षष्ठाभ्याम्
ṣaṣṭhā́bhyām
षष्ठेभ्यः
ṣaṣṭhébhyaḥ
Genitive षष्ठस्य
ṣaṣṭhásya
षष्ठयोः
ṣaṣṭháyoḥ
षष्ठानाम्
ṣaṣṭhā́nām
Locative षष्ठे
ṣaṣṭhé
षष्ठयोः
ṣaṣṭháyoḥ
षष्ठेषु
ṣaṣṭhéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: chaṭṭha