पञ्चम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Adjective[edit]

पञ्चम

  1. Devanagari script form of pañcama “fifth”

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Sanskrit numbers (edit)
[a], [b] ←  4
5
6  → 
    Cardinal: पञ्चन् (pañcan)
    Ordinal: पञ्चम (pañcama)

Etymology[edit]

From पञ्चन् (pañcan, five).

Pronunciation[edit]

Adjective[edit]

पञ्चम (pañcama) stem

  1. fifth

Declension[edit]

Masculine a-stem declension of पञ्चम (pañcamá)
Singular Dual Plural
Nominative पञ्चमः
pañcamáḥ
पञ्चमौ / पञ्चमा¹
pañcamaú / pañcamā́¹
पञ्चमाः / पञ्चमासः¹
pañcamā́ḥ / pañcamā́saḥ¹
Vocative पञ्चम
páñcama
पञ्चमौ / पञ्चमा¹
páñcamau / páñcamā¹
पञ्चमाः / पञ्चमासः¹
páñcamāḥ / páñcamāsaḥ¹
Accusative पञ्चमम्
pañcamám
पञ्चमौ / पञ्चमा¹
pañcamaú / pañcamā́¹
पञ्चमान्
pañcamā́n
Instrumental पञ्चमेन
pañcaména
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमैः / पञ्चमेभिः¹
pañcamaíḥ / pañcamébhiḥ¹
Dative पञ्चमाय
pañcamā́ya
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमेभ्यः
pañcamébhyaḥ
Ablative पञ्चमात्
pañcamā́t
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमेभ्यः
pañcamébhyaḥ
Genitive पञ्चमस्य
pañcamásya
पञ्चमयोः
pañcamáyoḥ
पञ्चमानाम्
pañcamā́nām
Locative पञ्चमे
pañcamé
पञ्चमयोः
pañcamáyoḥ
पञ्चमेषु
pañcaméṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पञ्चमी (pañcamī́)
Singular Dual Plural
Nominative पञ्चमी
pañcamī́
पञ्चम्यौ / पञ्चमी¹
pañcamyaù / pañcamī́¹
पञ्चम्यः / पञ्चमीः¹
pañcamyàḥ / pañcamī́ḥ¹
Vocative पञ्चमि
páñcami
पञ्चम्यौ / पञ्चमी¹
páñcamyau / páñcamī¹
पञ्चम्यः / पञ्चमीः¹
páñcamyaḥ / páñcamīḥ¹
Accusative पञ्चमीम्
pañcamī́m
पञ्चम्यौ / पञ्चमी¹
pañcamyaù / pañcamī́¹
पञ्चमीः
pañcamī́ḥ
Instrumental पञ्चम्या
pañcamyā́
पञ्चमीभ्याम्
pañcamī́bhyām
पञ्चमीभिः
pañcamī́bhiḥ
Dative पञ्चम्यै
pañcamyaí
पञ्चमीभ्याम्
pañcamī́bhyām
पञ्चमीभ्यः
pañcamī́bhyaḥ
Ablative पञ्चम्याः / पञ्चम्यै²
pañcamyā́ḥ / pañcamyaí²
पञ्चमीभ्याम्
pañcamī́bhyām
पञ्चमीभ्यः
pañcamī́bhyaḥ
Genitive पञ्चम्याः / पञ्चम्यै²
pañcamyā́ḥ / pañcamyaí²
पञ्चम्योः
pañcamyóḥ
पञ्चमीनाम्
pañcamī́nām
Locative पञ्चम्याम्
pañcamyā́m
पञ्चम्योः
pañcamyóḥ
पञ्चमीषु
pañcamī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पञ्चम (pañcamá)
Singular Dual Plural
Nominative पञ्चमम्
pañcamám
पञ्चमे
pañcamé
पञ्चमानि / पञ्चमा¹
pañcamā́ni / pañcamā́¹
Vocative पञ्चम
páñcama
पञ्चमे
páñcame
पञ्चमानि / पञ्चमा¹
páñcamāni / páñcamā¹
Accusative पञ्चमम्
pañcamám
पञ्चमे
pañcamé
पञ्चमानि / पञ्चमा¹
pañcamā́ni / pañcamā́¹
Instrumental पञ्चमेन
pañcaména
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमैः / पञ्चमेभिः¹
pañcamaíḥ / pañcamébhiḥ¹
Dative पञ्चमाय
pañcamā́ya
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमेभ्यः
pañcamébhyaḥ
Ablative पञ्चमात्
pañcamā́t
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमेभ्यः
pañcamébhyaḥ
Genitive पञ्चमस्य
pañcamásya
पञ्चमयोः
pañcamáyoḥ
पञ्चमानाम्
pañcamā́nām
Locative पञ्चमे
pañcamé
पञ्चमयोः
pañcamáyoḥ
पञ्चमेषु
pañcaméṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: pañcama

Adverb[edit]

पञ्चम (pañcama)

  1. the fifth time, fifthly

Derived terms[edit]

Noun[edit]

पञ्चम (pañcama) stemn or m

  1. a fifth

Declension[edit]

Neuter a-stem declension of पञ्चम (pañcama)
Singular Dual Plural
Nominative पञ्चमम्
pañcamam
पञ्चमे
pañcame
पञ्चमानि / पञ्चमा¹
pañcamāni / pañcamā¹
Vocative पञ्चम
pañcama
पञ्चमे
pañcame
पञ्चमानि / पञ्चमा¹
pañcamāni / pañcamā¹
Accusative पञ्चमम्
pañcamam
पञ्चमे
pañcame
पञ्चमानि / पञ्चमा¹
pañcamāni / pañcamā¹
Instrumental पञ्चमेन
pañcamena
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमैः / पञ्चमेभिः¹
pañcamaiḥ / pañcamebhiḥ¹
Dative पञ्चमाय
pañcamāya
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमेभ्यः
pañcamebhyaḥ
Ablative पञ्चमात्
pañcamāt
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमेभ्यः
pañcamebhyaḥ
Genitive पञ्चमस्य
pañcamasya
पञ्चमयोः
pañcamayoḥ
पञ्चमानाम्
pañcamānām
Locative पञ्चमे
pañcame
पञ्चमयोः
pañcamayoḥ
पञ्चमेषु
pañcameṣu
Notes
  • ¹Vedic
Masculine a-stem declension of पञ्चम (pañcama)
Singular Dual Plural
Nominative पञ्चमः
pañcamaḥ
पञ्चमौ / पञ्चमा¹
pañcamau / pañcamā¹
पञ्चमाः / पञ्चमासः¹
pañcamāḥ / pañcamāsaḥ¹
Vocative पञ्चम
pañcama
पञ्चमौ / पञ्चमा¹
pañcamau / pañcamā¹
पञ्चमाः / पञ्चमासः¹
pañcamāḥ / pañcamāsaḥ¹
Accusative पञ्चमम्
pañcamam
पञ्चमौ / पञ्चमा¹
pañcamau / pañcamā¹
पञ्चमान्
pañcamān
Instrumental पञ्चमेन
pañcamena
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमैः / पञ्चमेभिः¹
pañcamaiḥ / pañcamebhiḥ¹
Dative पञ्चमाय
pañcamāya
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमेभ्यः
pañcamebhyaḥ
Ablative पञ्चमात्
pañcamāt
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमेभ्यः
pañcamebhyaḥ
Genitive पञ्चमस्य
pañcamasya
पञ्चमयोः
pañcamayoḥ
पञ्चमानाम्
pañcamānām
Locative पञ्चमे
pañcame
पञ्चमयोः
pañcamayoḥ
पञ्चमेषु
pañcameṣu
Notes
  • ¹Vedic

Descendants[edit]