संयमिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From संयम (saṃyama, restraint) +‎ -इन् (-in).

Pronunciation[edit]

Adjective[edit]

संयमिन् (saṃyamin) stem

  1. practicing self-control

Declension[edit]

Masculine in-stem declension of संयमिन् (saṃyamin)
Singular Dual Plural
Nominative संयमी
saṃyamī
संयमिनौ / संयमिना¹
saṃyaminau / saṃyaminā¹
संयमिनः
saṃyaminaḥ
Vocative संयमिन्
saṃyamin
संयमिनौ / संयमिना¹
saṃyaminau / saṃyaminā¹
संयमिनः
saṃyaminaḥ
Accusative संयमिनम्
saṃyaminam
संयमिनौ / संयमिना¹
saṃyaminau / saṃyaminā¹
संयमिनः
saṃyaminaḥ
Instrumental संयमिना
saṃyaminā
संयमिभ्याम्
saṃyamibhyām
संयमिभिः
saṃyamibhiḥ
Dative संयमिने
saṃyamine
संयमिभ्याम्
saṃyamibhyām
संयमिभ्यः
saṃyamibhyaḥ
Ablative संयमिनः
saṃyaminaḥ
संयमिभ्याम्
saṃyamibhyām
संयमिभ्यः
saṃyamibhyaḥ
Genitive संयमिनः
saṃyaminaḥ
संयमिनोः
saṃyaminoḥ
संयमिनाम्
saṃyaminām
Locative संयमिनि
saṃyamini
संयमिनोः
saṃyaminoḥ
संयमिषु
saṃyamiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of संयमिनी (saṃyaminī)
Singular Dual Plural
Nominative संयमिनी
saṃyaminī
संयमिन्यौ / संयमिनी¹
saṃyaminyau / saṃyaminī¹
संयमिन्यः / संयमिनीः¹
saṃyaminyaḥ / saṃyaminīḥ¹
Vocative संयमिनि
saṃyamini
संयमिन्यौ / संयमिनी¹
saṃyaminyau / saṃyaminī¹
संयमिन्यः / संयमिनीः¹
saṃyaminyaḥ / saṃyaminīḥ¹
Accusative संयमिनीम्
saṃyaminīm
संयमिन्यौ / संयमिनी¹
saṃyaminyau / saṃyaminī¹
संयमिनीः
saṃyaminīḥ
Instrumental संयमिन्या
saṃyaminyā
संयमिनीभ्याम्
saṃyaminībhyām
संयमिनीभिः
saṃyaminībhiḥ
Dative संयमिन्यै
saṃyaminyai
संयमिनीभ्याम्
saṃyaminībhyām
संयमिनीभ्यः
saṃyaminībhyaḥ
Ablative संयमिन्याः / संयमिन्यै²
saṃyaminyāḥ / saṃyaminyai²
संयमिनीभ्याम्
saṃyaminībhyām
संयमिनीभ्यः
saṃyaminībhyaḥ
Genitive संयमिन्याः / संयमिन्यै²
saṃyaminyāḥ / saṃyaminyai²
संयमिन्योः
saṃyaminyoḥ
संयमिनीनाम्
saṃyaminīnām
Locative संयमिन्याम्
saṃyaminyām
संयमिन्योः
saṃyaminyoḥ
संयमिनीषु
saṃyaminīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of संयमिन् (saṃyamin)
Singular Dual Plural
Nominative संयमि
saṃyami
संयमिनी
saṃyaminī
संयमीनि
saṃyamīni
Vocative संयमि / संयमिन्
saṃyami / saṃyamin
संयमिनी
saṃyaminī
संयमीनि
saṃyamīni
Accusative संयमि
saṃyami
संयमिनी
saṃyaminī
संयमीनि
saṃyamīni
Instrumental संयमिना
saṃyaminā
संयमिभ्याम्
saṃyamibhyām
संयमिभिः
saṃyamibhiḥ
Dative संयमिने
saṃyamine
संयमिभ्याम्
saṃyamibhyām
संयमिभ्यः
saṃyamibhyaḥ
Ablative संयमिनः
saṃyaminaḥ
संयमिभ्याम्
saṃyamibhyām
संयमिभ्यः
saṃyamibhyaḥ
Genitive संयमिनः
saṃyaminaḥ
संयमिनोः
saṃyaminoḥ
संयमिनाम्
saṃyaminām
Locative संयमिनि
saṃyamini
संयमिनोः
saṃyaminoḥ
संयमिषु
saṃyamiṣu