समलंकृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सम्- (sam-) +‎ अलंकृत (alaṃkṛta).

Pronunciation[edit]

Adjective[edit]

समलंकृत (samalaṃkṛta) stem

  1. adorned well, highly decorated

Declension[edit]

Masculine a-stem declension of समलंकृत (samalaṃkṛta)
Singular Dual Plural
Nominative समलंकृतः
samalaṃkṛtaḥ
समलंकृतौ / समलंकृता¹
samalaṃkṛtau / samalaṃkṛtā¹
समलंकृताः / समलंकृतासः¹
samalaṃkṛtāḥ / samalaṃkṛtāsaḥ¹
Vocative समलंकृत
samalaṃkṛta
समलंकृतौ / समलंकृता¹
samalaṃkṛtau / samalaṃkṛtā¹
समलंकृताः / समलंकृतासः¹
samalaṃkṛtāḥ / samalaṃkṛtāsaḥ¹
Accusative समलंकृतम्
samalaṃkṛtam
समलंकृतौ / समलंकृता¹
samalaṃkṛtau / samalaṃkṛtā¹
समलंकृतान्
samalaṃkṛtān
Instrumental समलंकृतेन
samalaṃkṛtena
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतैः / समलंकृतेभिः¹
samalaṃkṛtaiḥ / samalaṃkṛtebhiḥ¹
Dative समलंकृताय
samalaṃkṛtāya
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतेभ्यः
samalaṃkṛtebhyaḥ
Ablative समलंकृतात्
samalaṃkṛtāt
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतेभ्यः
samalaṃkṛtebhyaḥ
Genitive समलंकृतस्य
samalaṃkṛtasya
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतानाम्
samalaṃkṛtānām
Locative समलंकृते
samalaṃkṛte
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतेषु
samalaṃkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of समलंकृता (samalaṃkṛtā)
Singular Dual Plural
Nominative समलंकृता
samalaṃkṛtā
समलंकृते
samalaṃkṛte
समलंकृताः
samalaṃkṛtāḥ
Vocative समलंकृते
samalaṃkṛte
समलंकृते
samalaṃkṛte
समलंकृताः
samalaṃkṛtāḥ
Accusative समलंकृताम्
samalaṃkṛtām
समलंकृते
samalaṃkṛte
समलंकृताः
samalaṃkṛtāḥ
Instrumental समलंकृतया / समलंकृता¹
samalaṃkṛtayā / samalaṃkṛtā¹
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृताभिः
samalaṃkṛtābhiḥ
Dative समलंकृतायै
samalaṃkṛtāyai
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृताभ्यः
samalaṃkṛtābhyaḥ
Ablative समलंकृतायाः / समलंकृतायै²
samalaṃkṛtāyāḥ / samalaṃkṛtāyai²
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृताभ्यः
samalaṃkṛtābhyaḥ
Genitive समलंकृतायाः / समलंकृतायै²
samalaṃkṛtāyāḥ / samalaṃkṛtāyai²
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतानाम्
samalaṃkṛtānām
Locative समलंकृतायाम्
samalaṃkṛtāyām
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतासु
samalaṃkṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of समलंकृत (samalaṃkṛta)
Singular Dual Plural
Nominative समलंकृतम्
samalaṃkṛtam
समलंकृते
samalaṃkṛte
समलंकृतानि / समलंकृता¹
samalaṃkṛtāni / samalaṃkṛtā¹
Vocative समलंकृत
samalaṃkṛta
समलंकृते
samalaṃkṛte
समलंकृतानि / समलंकृता¹
samalaṃkṛtāni / samalaṃkṛtā¹
Accusative समलंकृतम्
samalaṃkṛtam
समलंकृते
samalaṃkṛte
समलंकृतानि / समलंकृता¹
samalaṃkṛtāni / samalaṃkṛtā¹
Instrumental समलंकृतेन
samalaṃkṛtena
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतैः / समलंकृतेभिः¹
samalaṃkṛtaiḥ / samalaṃkṛtebhiḥ¹
Dative समलंकृताय
samalaṃkṛtāya
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतेभ्यः
samalaṃkṛtebhyaḥ
Ablative समलंकृतात्
samalaṃkṛtāt
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतेभ्यः
samalaṃkṛtebhyaḥ
Genitive समलंकृतस्य
samalaṃkṛtasya
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतानाम्
samalaṃkṛtānām
Locative समलंकृते
samalaṃkṛte
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतेषु
samalaṃkṛteṣu
Notes
  • ¹Vedic

References[edit]