समाविष्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit समाविष्ट (samāviṣṭa); equivalent to सम्- (sam-) +‎ आविष्ट (āviṣṭ).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sə.mɑː.ʋɪʂʈ/, [sɐ.mäː.ʋɪʂʈ]

Adjective[edit]

समाविष्ट (samāviṣṭ) (indeclinable)

  1. included, incorporated
  2. engrossed (in thoughts)
  3. possessed (by an evil spirit)
  4. settled, fixed, seated
  5. well-instructed

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सम्- (sam-, together, along with) +‎ आविष्ट (āviṣṭa, entered, possessed, seized).

Pronunciation[edit]

Adjective[edit]

समाविष्ट (samāviṣṭa) stem

  1. entered thoroughly, completely occupied, pervaded
  2. seized, overcome, engrossed
  3. possessed (by an evil spirit)
  4. endowed with
  5. settled, fixed, seated
  6. well-instructed
  7. filled with

Declension[edit]

Masculine a-stem declension of समाविष्ट (samāviṣṭa)
Singular Dual Plural
Nominative समाविष्टः
samāviṣṭaḥ
समाविष्टौ / समाविष्टा¹
samāviṣṭau / samāviṣṭā¹
समाविष्टाः / समाविष्टासः¹
samāviṣṭāḥ / samāviṣṭāsaḥ¹
Vocative समाविष्ट
samāviṣṭa
समाविष्टौ / समाविष्टा¹
samāviṣṭau / samāviṣṭā¹
समाविष्टाः / समाविष्टासः¹
samāviṣṭāḥ / samāviṣṭāsaḥ¹
Accusative समाविष्टम्
samāviṣṭam
समाविष्टौ / समाविष्टा¹
samāviṣṭau / samāviṣṭā¹
समाविष्टान्
samāviṣṭān
Instrumental समाविष्टेन
samāviṣṭena
समाविष्टाभ्याम्
samāviṣṭābhyām
समाविष्टैः / समाविष्टेभिः¹
samāviṣṭaiḥ / samāviṣṭebhiḥ¹
Dative समाविष्टाय
samāviṣṭāya
समाविष्टाभ्याम्
samāviṣṭābhyām
समाविष्टेभ्यः
samāviṣṭebhyaḥ
Ablative समाविष्टात्
samāviṣṭāt
समाविष्टाभ्याम्
samāviṣṭābhyām
समाविष्टेभ्यः
samāviṣṭebhyaḥ
Genitive समाविष्टस्य
samāviṣṭasya
समाविष्टयोः
samāviṣṭayoḥ
समाविष्टानाम्
samāviṣṭānām
Locative समाविष्टे
samāviṣṭe
समाविष्टयोः
samāviṣṭayoḥ
समाविष्टेषु
samāviṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of समाविष्टा (samāviṣṭā)
Singular Dual Plural
Nominative समाविष्टा
samāviṣṭā
समाविष्टे
samāviṣṭe
समाविष्टाः
samāviṣṭāḥ
Vocative समाविष्टे
samāviṣṭe
समाविष्टे
samāviṣṭe
समाविष्टाः
samāviṣṭāḥ
Accusative समाविष्टाम्
samāviṣṭām
समाविष्टे
samāviṣṭe
समाविष्टाः
samāviṣṭāḥ
Instrumental समाविष्टया / समाविष्टा¹
samāviṣṭayā / samāviṣṭā¹
समाविष्टाभ्याम्
samāviṣṭābhyām
समाविष्टाभिः
samāviṣṭābhiḥ
Dative समाविष्टायै
samāviṣṭāyai
समाविष्टाभ्याम्
samāviṣṭābhyām
समाविष्टाभ्यः
samāviṣṭābhyaḥ
Ablative समाविष्टायाः / समाविष्टायै²
samāviṣṭāyāḥ / samāviṣṭāyai²
समाविष्टाभ्याम्
samāviṣṭābhyām
समाविष्टाभ्यः
samāviṣṭābhyaḥ
Genitive समाविष्टायाः / समाविष्टायै²
samāviṣṭāyāḥ / samāviṣṭāyai²
समाविष्टयोः
samāviṣṭayoḥ
समाविष्टानाम्
samāviṣṭānām
Locative समाविष्टायाम्
samāviṣṭāyām
समाविष्टयोः
samāviṣṭayoḥ
समाविष्टासु
samāviṣṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of समाविष्ट (samāviṣṭa)
Singular Dual Plural
Nominative समाविष्टम्
samāviṣṭam
समाविष्टे
samāviṣṭe
समाविष्टानि / समाविष्टा¹
samāviṣṭāni / samāviṣṭā¹
Vocative समाविष्ट
samāviṣṭa
समाविष्टे
samāviṣṭe
समाविष्टानि / समाविष्टा¹
samāviṣṭāni / samāviṣṭā¹
Accusative समाविष्टम्
samāviṣṭam
समाविष्टे
samāviṣṭe
समाविष्टानि / समाविष्टा¹
samāviṣṭāni / samāviṣṭā¹
Instrumental समाविष्टेन
samāviṣṭena
समाविष्टाभ्याम्
samāviṣṭābhyām
समाविष्टैः / समाविष्टेभिः¹
samāviṣṭaiḥ / samāviṣṭebhiḥ¹
Dative समाविष्टाय
samāviṣṭāya
समाविष्टाभ्याम्
samāviṣṭābhyām
समाविष्टेभ्यः
samāviṣṭebhyaḥ
Ablative समाविष्टात्
samāviṣṭāt
समाविष्टाभ्याम्
samāviṣṭābhyām
समाविष्टेभ्यः
samāviṣṭebhyaḥ
Genitive समाविष्टस्य
samāviṣṭasya
समाविष्टयोः
samāviṣṭayoḥ
समाविष्टानाम्
samāviṣṭānām
Locative समाविष्टे
samāviṣṭe
समाविष्टयोः
samāviṣṭayoḥ
समाविष्टेषु
samāviṣṭeṣu
Notes
  • ¹Vedic

Further reading[edit]